तर्कु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कुः, स्त्री, (कृत् + उः । निपातनात् साधुः ।) सूत्रनिर्म्माणयन्त्रम् । टेको इति भाषा ॥ तत्- पर्य्यायः । कपालनालिका २ । इति त्रिकाण्ड- शेषः ॥ तर्कुटी ३ सूत्रला ४ । इति हारावली ॥ (कुम्भकारस्य चक्राकारशिलाभाण्डम् । यथा, अनर्घराघवे । २ । ६ । “शङ्के सम्प्रति यावदभ्युदयते तत्तर्कुटङ्कोन्मृजा रज्यद्बिम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कु¦ पु॰ कृत--उ नि॰। (टेको) इति ख्याते यन्त्रभेदे। त्रिका॰। स्वार्थे क। तर्कुक तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कु¦ f. (-र्कुः) A spindle, an iron pin upon which the cotton is first drawn out; it also serves as the distaff, the cotton being next transferred from it to the wheel. E. कृत् to cut, Unadi affix उ, and the radical letters transposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कुः [tarkuḥ], -m., f. A spindle, an iron pin upon which cotton is first drawn out; तर्कुः कर्तनसाधनम्. -Comp. -पिण्डः, -पीठी, पीठः, -पाठी a ball at the lower end of a spindle. -लासकः a concave shell or saucer serving to hold the lower end of a spindle. -शाणः a Whetstone for sharpening spindles. तर्कुटम् (-टी) Cutting; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्कु mn. ( L. ; 3. कृत्Nir. ii , 1 , but See. निष्-टर्क्य, ? and torqueo etc. s.v. तर्क्)a spindle Pa1rGr2. i , 15/16.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarku, ‘spindle,’ is known only in Vedic literature from the mention of it in Yāska's Nirukta (ii. 1) as an example of the transposition of letters, the word being derived, according to him, from the root kart, ‘to spin.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तर्कु&oldid=499910" इत्यस्माद् प्रतिप्राप्तम्