तारका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका, स्त्री, क्ली, (तरति तारयति वा । तॄ + णिच् + ण्वुल् । टाप् । “तारका ज्योतिषि ।” ७ । ३ । ४५ । इत्यस्य वार्त्तिकोक्त्या न अत इत्वम् ।) नक्षत्रम् । (यथा, मार्कण्डेये । १५ । ७१ । “अप्-बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः । यथा वा वर्षतो धारा गङ्गायां सिकता यथा ॥”) कनीनिका । इति मेदिनी । के, १०० ॥ (यथा, रघुः । ११ । ६९ । “क्षत्त्रकोपदहनार्च्चिषं ततः सन्दधे दृशमुदयतारकाम् ॥”) इन्द्रवारुण्यां स्त्री । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका स्त्री।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।5

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका [tārakā], 1 A star; यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् Bhāg. 1.3.1.

A meteor, falling star.

The pupil of the eye; संदधे दृशमुदग्रतारकाम् R.11.69; Ch. P.5; Bh. 1.11.

N. of the wife of Bṛihaspati; सुरासुरविनाशो$ भूत्समरस्तारकामयः Bhāg.9.14.7. -Comp. -मानम् sidereal measure-time; Bri. S.98.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारका f. ( Pa1n2. 7-3 , 45 Va1rtt. 6 ) a star AV. TBr. i , 5 , 2 , 5 Ya1jn5. i MBh. etc. ( ifc. f( आ). )

तारका f. of कSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--सुनीती, the mother of Dhruva, known as. Vi. I. १२. ९४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tārakā is found several times in the Atharvaveda[१] denoting a star. The masculine form Tāraka occurs in the Taittirīya Brāhmaṇa.[२]

  1. ii. 8, 1;
    iii. 7, 4;
    vi. 121, 3;
    xix. 49, 8.
  2. i. 5, 2, 5.
"https://sa.wiktionary.org/w/index.php?title=तारका&oldid=499948" इत्यस्माद् प्रतिप्राप्तम्