तुग्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुग्र¦ न॰ तुज--रक् न्यङ्क्वा॰ जस्य गः। अश्विनीकु-मारयोः शिष्ये राजर्षिभेदे।
“तुग्रोह भुज्युमश्विनोद-मेघे रयिं न कश्चिन् समृं वा अवाहाः” ऋ॰

१ ।

११

६ ।

२ । अत्रेयमाख्यायिद्धा।
“तुग्रो नामाश्विनोः प्रियः कश्चि-द्राजर्षिः। स च द्वोपान्तरवर्त्तिभिः शत्रुभिरत्यन्तमुप-द्रुतः सन् तेषां जयाय स्वषुत्रं भुज्युं सेमया सहनावा प्राहैषीत्। सा च नौर्सध्येसंमुद्रमतिदूरं गतावायुवशेन भिन्नासीत्। तदानीं स भुज्युः शीघ्रमश्विनौ-तुष्टाव” भा॰।
“ता भुज्युं विभिरद्भ्यः समुद्रात् तुग्रस्यसूनुमूहथूरजोभि” ऋ॰

६ ।

६२ ।

६ ।
“ता तौ अश्विनौ युवां[Page3321-a+ 38] तुग्रस्य सूनुं भुज्यं भुज्युनामकं समुद्रमध्ये भग्ननावम्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुग्र m. N. of भुज्यु's father (saved by the अश्विन्s) RV. i;vi , 62

तुग्र m. of an enemy of इन्द्र, 20 and 26

तुग्र m. x.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TUGRA : A King extolled in the Ṛgveda. This King sent his son Bhujyu with a large army by sea to conquer his enemies in dvīpāntara. When they were a long distance away from the shore the boats carrying them capsized in a storm and the prince and army were drowned in the sea. The prince then prayed to the A vinīdevas and they saved him and his army from the sea and sent them back to the palace. Those boats could travel both in the sea and the air. (Sūkta 116, Maṇḍala 1, Ṛgveda, Anuvāka 17).


_______________________________
*6th word in left half of page 797 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tugra appears in the Rigveda[१] as the name of the father of Bhujyu, a protégé of the Aśvins, who is accordingly called Tugrya[२] or Taugrya.[३] A different Tugra seems to be referred to in other passages of the Rigveda[४] as an enemy of Indra.

  1. i. 116, 3;
    117, 14;
    vi. 62, 6.
  2. Rv. viii. 3, 23;
    74, 14.
  3. Rv. i. 117, 15;
    118, 6;
    182, 5. 6;
    viii. 5, 22;
    x. 39, 4.
  4. vi. 20, 8;
    26, 4;
    x. 49, 4. Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 328, 329;
    Ludwig, Translation of the Rigveda, 3, 157.
"https://sa.wiktionary.org/w/index.php?title=तुग्र&oldid=473550" इत्यस्माद् प्रतिप्राप्तम्