भुज्यु

विकिशब्दकोशः तः

भुज्यु अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज्युः, पुं, (भुज्यतेऽत्रेति । भुज भक्षणे + “भुजि मृङ्भ्यां युक्त्युकौ ।” उणा० ३ । २१ । इति युक् ।) भाजनम् । इत्युणादिकोषः । २ । २०३ ॥ भाजनम् । (भुङ्क्ते सर्व्वानिति । भुज + कर्त्तरि युक् ।) अग्निः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (स्वनामख्यातराजविशेषः । यथा, ऋग्- वेदे । ४ । २७ । ४ । “ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधिष्णोः ॥” भुनक्ति पालयतीति । भुज पालने + युक् । रक्षके, त्रि । यथा, ऋग्वेदे । ८ । २२ । २ । “पूर्ब्बापुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्ब्बम् ॥” “भुज्युं भुजपालने सर्व्वस्य रक्षकम् ॥” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज्यु¦ पु॰ भुज--युच् न अनादेशः।

१ भाजने उज्ज्वल॰।

२ भोजने उणा॰।

३ अग्नौ संक्षिप्त॰

४ यज्ञे यजु॰

१८

४२ वेददी॰
“यज्ञो हि सर्वाणि मूतानि पालयतीति” श्रुतेःसर्वलोकपालकत्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज्यु¦ m. (-ज्युः) Eating. E. भुज् to eat, युच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज्युः [bhujyuḥ], [भुज् युच् न अनादेशः]

Food.

A pot, vessel.

Fire.

A sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुज्यु f. (for 2. See. col. 3) a snake or viper(See. भुजंग-ग1. भोगetc. ) RV. x , 95 , 8 (others " a doe ") VS. xviii , 42.

भुज्यु mfn. (for 1. See. col. 2) wealthy , rich RV. viii , 22 , 1 ; 46 , 20 ( Sa1y. = रक्षक; others " easily guided " , fr. 1. भुज्)

भुज्यु mfn. N. of a son of तुग्र(protected by the अश्विन्s) ib. i , 112 , 6 ; 116 , 3 etc.

भुज्यु mfn. of a man with the patr. लाह्यायनिS3Br.

भुज्यु mfn. a pot , vessel L.

भुज्यु mfn. food L.

भुज्यु mfn. fire L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHUJYU : A Rājaṛṣi (royal sage), the son of Tugra. King Tugra sent his son with an army across the sea to conquer the enemies in a distant island. When the boat in which they sailed had reached mid-ocean, it was caught in a storm and wrecked. The prince and the soldiers sank into the sea. At that time the prince prayed to the Aśvins who saved Bhujyu from drowning and carried him back to the palace in boats and chariots travelling through the air. This story is given in the Ṛgveda where the adventures of Aśvins are describ- ed. (Ṛgveda, 1st Maṇḍala, 17th Anuvāka, 116th Sūkta.).


_______________________________
*8th word in right half of page 141 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Bhujyu denotes, according to the St. Petersburg Dictionary, an ‘adder’ in two passages of the Rigveda,[१] and one of the Vājasaneyi Saṃhitā.[२] But the sense is uncertain in all these passages.

2. Bhujyu is the name of a man, son of Tugra, who is repeatedly mentioned in the Rigveda[३] as saved from the deep by the Aśvins. According to Bühler,[४] the passages refer to Bhujyu being saved from shipwreck during a voyage in the Indian Ocean, but the evidence is inadequate to support this conclusion. Cf. Samudra.

  1. iv. 27, 4;
    x. 95, 8.
  2. xviii. 42.

    Cf. Geldner, Rigveda, Glossar, 126, who takes bhujyu in Rv. x. 95, 8, as meaning ‘ardent,’ ‘rutting.’
  3. i. 112, 6, 20;
    116, 3;
    117, 14;
    119, 4;
    vi. 62, 6;
    vii. 68, 7;
    69, 7;
    x. 40, 7;
    65, 12;
    143, 5.
  4. Indische Palœographie, 17.

    Cf. Baunack, Kuhn's Zeitschrift, 35, 485;
    Oldenberg, Religion des Veda, 214;
    Hillebrandt, Vedische Mythologie, 3, 16, n. 5;
    Muir, Sanskrit Texts, 5, 244, 245;
    Macdonell, Vedic Mythology, p. 52.
"https://sa.wiktionary.org/w/index.php?title=भुज्यु&oldid=506866" इत्यस्माद् प्रतिप्राप्तम्