सामग्री पर जाएँ

तुजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुजि (only dat. जये) , propagation , v , 46 , 7 .

तुजि N. of a man protected by इन्द्रRV. vi , x.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tuji is the name in the Rigveda[१] of a protégé of Indra, who in another hymn[२] appears to be called Tūtuji.

  1. vi. 26, 4;
    x. 49, 4.
  2. vi. 20, 8. Cf. Ludwig, Translation of the Rigveda, 3, 156;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 328.
"https://sa.wiktionary.org/w/index.php?title=तुजि&oldid=473553" इत्यस्माद् प्रतिप्राप्तम्