तुर्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व¦ हिंसायां भ्वा॰ पर॰ सक॰ सेट्। तूर्वति अतूर्वीत्। तुतुर्वतुः
“वृत्रं यादिन्द्र तूर्वसि” ऋ॰

८ ।

९९ ।

६ ।
“तूर्वणेसहस्तच्छ्रेष्ठमश्विनोरवः” ऋ॰

८ ।

९ ।

१३ । तूर्वणे। हिंसने” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व(ई)तुर्वी¦ r. 1st cl. (तुर्वति) To hurt, to injure, to kill. E. भ्वा-पर-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व m. = वश, x , 62 , 10.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Turva occurs only once in the Rigveda (x. 62, 10), doubtless as a name of the Turvaśa people or king.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तुर्व&oldid=473554" इत्यस्माद् प्रतिप्राप्तम्