तुर्वीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्वीति¦ पु॰ राजर्षिभेदे।
“वृहद्रथं तुर्वीतिं दस्यवे सहः”। ऋ॰

१ ।

३६ ।

१८

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्वीति m. N. of a man RV. i;ii , 13 , 12;iv , 19 , 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TURVĪTI I : A King extolled in the Ṛgveda.


_______________________________
*5th word in right half of page 799 (+offset) in original book.

TURVĪTI II : A King. But since in some places he is mentioned as a sage, it must be presumed that he must have been a King who had become a sannyāsin during the latter part of his life. Once this sage was drowned and Indra came in time and rescued him. (Sūkta 61, Maṇḍala 1, Ṛgveda).


_______________________________
*6th word in right half of page 799 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Turvīti is mentioned several times in the Rigveda, both in association with Vayya[१] and alone.[२] In three passages[३] reference is made to Indra aiding him over a flood. Ludwig[४] has conjectured that he was king of the Turvaśas and Yadus. But there is no sufficient evidence for this view, though presumably he was of the Turvaśa tribe.

  1. i. 54, 6;
    ii. 13, 12;
    iv. 19, 6.
  2. Rv. i. 36, 18;
    61, 11;
    112, 23.
  3. i. 61, 11;
    ii. 13, 12;
    iv. 19, 6.
  4. Translation of the Rigveda, 3, 147;
    4, 254. Cf. Turvas1a, and Bergaigne, Religion Védique, 2, 358;
    Oldenberg, Sacred Books of the East, 42, 36.
"https://sa.wiktionary.org/w/index.php?title=तुर्वीति&oldid=473556" इत्यस्माद् प्रतिप्राप्तम्