तुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष, ऌ य औ ञि तुष्टौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-अकं-अनिट् ।) ऌ, अतुषत् । य, तुष्यति । औ, तोष्टा । ञि, तुष्टोऽस्ति । इति दुर्गादासः ॥

तुषः, पुं, (तुष + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) धान्यत्वक् । (यथा, प्रबोधचन्द्रो- दये द्वितीयाङ्के । “ब्रीहीन् जिहासति सितोत्तमतण्डुलाढ्यान् को नाम भोस्तुषकणोपहितान् हितार्थी ॥”) विभीतकवृक्षः । इत्यमरः । २ । ४ । ५८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष पुं।

विभीतकी

समानार्थक:विभीतक,अक्ष,तुष,कर्षफल,भूतावास,कलिद्रुम

2।4।58।2।2

अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

तुष पुं।

तुषः

समानार्थक:धान्यत्वच्,तुष

2।9।22।2।4

नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः। कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष¦ तोषे आनन्दभेदे दि॰ ष॰ ऌदित् अक॰ सेट्। तुष्यतिअतुषत्। तुतोष। ञीदित् वर्त्तमाने क्तः तुष्टः। तुष्टिः। तोषः
“तुष्य द्रौपदि! मा क्रुघ” भा॰ व॰

११

०९ श्लो॰
“तुष्यन्ति च रमन्ति च” भा॰ आनु॰

१२

७६ श्लो॰
“तुतोष पश्यन् वितृणान्तरालाः” भट्टिः।

तुष¦ पु॰ तुष--क।

१ विभीतकवृक्षे (वयडा)

२ धान्यत्वचि स्वनाम-ख्याते द्रव्ये च अमरः।
“व्रीहीन् जिहासतिसितोत्तमतण्डुलाद्यान् को नाम भोस्तुषकणोपहितान्हिताथी” प्रबो॰ च॰।
“तुषेणापि परित्यक्ता न प्ररो-हन्ति तण्डुलाः” हितो॰।
“सतुषं धानयमुच्यते” आ॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष¦ r. 4th cl. (ञि, औ) ञिऔतुष (तुष्यति) To be satisfied or content, to be pleased or delighted. E. दिवा-प-लृदित् अक-सेट् |

तुष¦ mf. (-षः-षा)
1. The husk or chaff of rice, &c.
2. Beleric myrobalan. E. तुष् to please or be pleased, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषः [tuṣḥ], [तुष्-क]

The husk or chaff of grain; अजानतार्थं तत्सर्वं (अध्ययनं) तुषाणां कण्डनं यथा; Ms.4.78.

The Bibhītaka tree.

Fault; L. D. B.

Comp. अग्निः, अनलः fire of the chaff or husk of corn.

a mode of capital punishment consisting in twisting straw round the limbs of a criminal and then setting it on fire.-अम्बु n., -उदकम्, -उत्थम् sour rice-gruel or barley gruel. -ग्रहः, -सारः fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष m. the chaff of grain or corn or rice etc. AV. S3Br. AitBr. etc.

तुष m. Terminalia Bellerica L.

तुष m. See. अ-, उत्-, निस्-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tuṣa, in the Atharvaveda[१] and later,[२] regularly denotes the ‘husk’ of grain, often used for a fire.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष पु.
भूसी, छिलका (यव के बीज का, धान का भी), का.श्रौ.सू. 2.4.19 (इष्टि) ‘वरुणप्रघास’ के ‘अवभृथ’ में प्रयुक्त, भा.श्रौ.सू. 8.11.7, 9; उत्कर पर पछोरा जाता है और फलीकरण पात्र से राक्षसों को अर्पित कर दिया जाता है, 1.22.5.

  1. ix. 6, 16;
    xi. 1, 12, 29;
    3, 5;
    xii. 3, 19.
  2. Taittirīya Brāhmaṇa, i. 6, 5, 5;
    Aitareya Brāhmaṇa, ii. 7, 9, etc.
  3. Tuṣa-pakva, Taittirīya Saṃhitā, v. 2, 4, 2;
    Maitrāyaṇī Saṃhitā, iii. 2, 4;
    Śatapatha Brāhmaṇa, vii. 2, 1, 7.
"https://sa.wiktionary.org/w/index.php?title=तुष&oldid=478525" इत्यस्माद् प्रतिप्राप्तम्