तृक्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृक्षि¦ पु॰ तृक्ष--इन्। त्रसदस्योः पुत्रे ऋषिभेदे।
“येभि-स्तृक्षिं वृषणा त्रासदस्यवम्” ऋ॰

८ ।

२२ ।

७ ।
“त्रासद-स्यवं त्रसदस्योः पुत्रं तृक्षिमेतन्नामकम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृक्षि m. N. of a man with the patr. त्रासदस्यवRV. vi , 46 , 8 ; viii , 22 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tṛkṣi is, in the Rigveda,[१] the name of a prince who was a Trāsadasyava, ‘descendant of Trasadasyu.’ He also appears with the Druhyu and the Pūru peoples in another hymn.[२] It has been conjectured, but it is not probable, that the steed Tārkṣya (as ‘belonging to Tṛkṣi’) was his.[३]

  1. viii. 22, 7.
  2. vi. 46, 8. It is not certain that the two persons are identical (cf. Hillebrandt, Vedische Mythologic, 1, 113, notes 3, 4), but it is probable.
  3. Macdonell, Vedic Mythology, p. 149.
"https://sa.wiktionary.org/w/index.php?title=तृक्षि&oldid=473566" इत्यस्माद् प्रतिप्राप्तम्