सामग्री पर जाएँ

तौल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौलम्, क्ली, (तुला एव । स्वार्थे अण् । स्वार्थिका अपि प्रत्ययाः क्वचित् प्रकृतितो लिङ्गवचनान्य- तिवर्त्तन्ते इत्युक्तेरस्य क्लीवत्वम् ।) तुला । तुला- राशौ, पुं । तौली । इति ज्योतिषम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल¦ न॰ तुलैव तुला + स्वांर्थे अण् स्वार्थिका अपि प्रत्ययाःक्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इत्युक्तेः दैवता-दिवत् क्लीवता। मानभेदे

१ तुलायाम्

२ उन्मानदण्डे

३ तुलाराशौ च ज्यो॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल¦ n. (-लं) A balance. E. तुला, स्वार्थे अण् pleonasm.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौलम् [taulam], A balance.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तौल n. = तुला, a balance W.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taula, the reading of the text of the Atharvaveda (i. 7, 2), and a form which is otherwise unknown and cannot be satisfactorily explained, must doubtless be meant for Taila.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तौल&oldid=473585" इत्यस्माद् प्रतिप्राप्तम्