सामग्री पर जाएँ

दम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्यः, पुं, (दम्यते इति । दम + यत् ।) वत्स- तरः । स तु प्राप्तदमनकालो गौः । इत्यमरः । २ । ९ । ६२ ॥ अनड्वान् । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १३ । ६६ । ४ । “शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥”) दमनीये, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्य पुं।

स्पष्टतारुण्यवृषभः

समानार्थक:दम्य,वत्सतर

2।9।62।1।3

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्य¦ त्रि॰ दम--पवर्गान्तत्वात् यत्।

१ प्राप्तभारवहनयोग्यावस्थे[Page3470-b+ 38] वत्सतरे

२ अनडुहि च अमरः।

२ दमनीये

४ दमनार्हेत्रि॰।
“अप्राप्तदम्यावस्थः” प्रा॰ त॰।
“धुर्य्येण दम्यःसदृशं बिभर्त्ति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्य¦ mfn. (-म्यः-म्या-म्यं) To be subjected or tamed.
2. To be punished. m. (-म्यः) A steer, a young bullock. E. दम् to tame, यत् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्य [damya], a.

To be trained or tamed; of the age of training; दम्यस्येवार्वतो मुहुः Bhāg.11.2.21.

To be punished, punishable

म्यः A young bullock (requiring training and experience); नार्हति तातः पुङ्गव- धारितायां धुरि दम्यं नियोजयितुम् V.5; गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति R.6.78; Mu.3.3.

A steer that has to be tamed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्य mfn. tamable Mn. viii , 146 BhP. xi

दम्य m. a young bullock that has to be tamed MBh. xii f. Hariv. R. Ragh. Vikr.

दम्य mfn. being in a house , homely RV.

"https://sa.wiktionary.org/w/index.php?title=दम्य&oldid=284620" इत्यस्माद् प्रतिप्राप्तम्