दामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामन् स्त्री-नपुं।

दोहनकाले_पादबन्धनरज्जुः

समानार्थक:दामन्,सन्दान

2।9।73।2।1

ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ। न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामन्¦ न॰ स्त्री दो--खण्डने करणभावादौ मनिन्। दोहनकाले पश्वादिपादबन्धनरज्ज्वौ (छां दनदडि)

२ मालायां

३ रज्वुमात्रे अमरः बहुप्रग्रहयुक्ते एकस्मिन् यत्र पशबो-बध्यन्ते (दोका) ख्याते

४ पदार्थे च
“भाति स्म दामाप्रपदी-नमस्य” माघः स्त्रियां नान्तत्वेऽपि मनन्तत्वात् न ङीप्। [Page3543-b+ 38] दामानौ दामानः किन्तु वा ङीप्। दामे दामा इत्यादि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामन्¦ nf. (-म-मा) A string, a cord, a thread or rope. E. दो to cut or divide, &c. affix भावे करणे वा मनिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामन् [dāman], a. Liberal, donor; Mb.12.92.17.

दामन् [dāman], n. [दो-मनिन्]

A string, thread, fillet, rope.

A chaplet, a garland in general; आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा Me.93; कनकचम्पकदामगौरीम् Ch. P.1; Śi.4.5.

A line, streak (as of lightning); वुद्युद्- दाम्ना हेमराजीव विन्ध्यम् M.3.2; Me.27.

A large bandage.

Ved. A gift.

A portion, share.

A girdle. -Comp. -अञ्चलम्, -अञ्जनम् a foot-rope for horses, &c.; सस्रुः सरोषपरिचारकवार्यमाणा दामाञ्चलस्खलितलोलपदं तुरङ्गाः Śi.5.61. -उदरः an epithet of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दामन् n. m. a giver , donor RV.

दामन् n. a liberal man MBh. xii , 3479

दामन् n. giving , a gift RV. (See. अ-, सु-). 1.

दामन् m. or f. allotment , share RV.

दामन् n. ( m. L. )string , cord , rope , fetter RV. AV. S3Br. MBh. etc.

दामन् n. girdle

दामन् n. chaplet , wreath , garland for forehead MBh. Hariv. Ka1v.

दामन् n. large bandage Sus3r.

दामन् n. a partic. constellation VarBr2S.

दामन् n. N. of a friend of कृष्ण= श्रि-द्(See. below)

दामन् mfn. ifc. either in proper N.( cf. आशा-द्)or in adj. (where , after a numeral , the fem. must end in ईe.g. द्वि-दाम्नीPa1n2. 4-1 , 27 ). [ cf. Gk. ? in ? ? ? in , ? ? .]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāman, a ‘rope’ or ‘girdle,’[१] is often mentioned in the Rigveda and later.[२] Reference is made to the rope of the sacrificial horse,[३] as well as to the practice of tying calves with ropes.[४] The word occurs in the sense of a ‘band’ of horse hair in the Śatapatha Brāhmaṇa.[५]

  1. Originally ‘bond,’ from dā, ‘bind.’
  2. Rv. i. 56, 3, etc.;
    Av. vi. 63, 1;
    103, 2;
    vii. 103, 1. 2;
    Taittirīya Saṃhitā, ii. 4, 13, 1, etc.
  3. Rv. i. 162, 8.
  4. Rv. ii. 28, 7.
  5. v. 3, 1, 10. Cf. Eggeling, Sacred Books of the East, 41, 62, n. 2.
"https://sa.wiktionary.org/w/index.php?title=दामन्&oldid=473626" इत्यस्माद् प्रतिप्राप्तम्