दूर्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर्वा स्त्री।

दूर्वा

समानार्थक:दूर्वा,शतपर्विका,सहस्रवीर्या,भार्गवी,रुहा,अनन्ता

2।4।158।1।2

वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका। सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता॥

 : शुक्लदूर्वा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर्वा¦ स्त्री दूर्वति रोगान् अनिष्टं वा दुर्व--हिंसायाम् अच्रेफे परे पूर्वाणी दीर्घः।

१ स्वनामख्याते घासभेदे तद्भेदा-दिकं भावप्र॰ उक्तं यथा(
“नीलदूर्वा रुहानता भार्गवी शतपर्विका। शष्यंसहस्रवीर्य्या च शतवल्ली च कीर्तिता। नीलदूर्वा हिमातिक्ता मधुरा तुवरा हरेत्। कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान्”। श्वेतदूर्वा
“दूर्वा शुक्ला तुगोलोमी शतवीर्या च कथ्यते। श्वेतदूर्वा कषाया स्यात्स्वाद्वी व्रण्या च जीवनी। तिक्ता हिमा विसर्पास्नतृट्पित्तकफदाहहृत्”। गण्डदूर्वा
“गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः। गण्डदूर्वा हिता लोहद्राविणी ग्राहिणी लघुः। तिक्ता क-षाया मधुरा वातकृत् कटुपाकिनी। दाहतृष्णावला-सास्रकुष्ठपित्तज्वरापहा”। तस्या उत्पत्तिकथा भवि-ष्योत्तरे
“क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना। विष्णुना बाहुजङ्घाभ्यां विधृत्य मन्दरं गिरिम्। भ्रमतातेन वेगेन लोमान्याघर्षितानि वै। ऊर्मिभिस्तानि रो-माणि चोत्क्षिप्तानि तटान्तरे। अजायत शुभा दूर्वारम्या हरितशाद्वला। एवमेषा समुत्पन्ना दूर्वा विष्णुतनूद्भवा। तस्या उपरि विन्यस्तं मथितामृतमुत्तमम्। देवदानवगन्धर्वयक्षविद्याधरोरगैः। तत्र येऽमृतकु-म्भस्य निपेतुर्वारिविन्दवः। तैरियं स्पर्शमासाद्य दूर्वाचैवाजराऽमरा। वन्द्या पवित्रा देवैस्तु सर्वदाभ्यर्चितातथा”।
“दूर्वा दहति पापानि धात्री हरति पात-कम्। हरीतकी हरेद्रोगं तुलसी हरते त्रयम्” विष्णु-धर्मोत्तरे। दूर्वा पूज्यत्वेनास्त्यस्याम् अर्श॰ अच्।

२ भाद्र-[Page3658-b+ 38] शुक्लाष्टम्यां तद्दिने दूर्वायाः पूजाविधानात् तस्याः तथात्वम्
“श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धैवकर्त्तव्या शिवरात्रिर्वलेर्दिनम्” कालमाधवीयधृतवाक्यम्व्रतशब्दे दूर्वाष्टमीव्रते तत्पूजाविधानं दृश्यम्। ततः समूहेकाण्डच्। दूर्वाकाण्ड दूर्वासमूहे न॰
“दूर्वाकाण्डमिवश्यामा” भट्टिः। दूर्वया दुर्गापूजननिषेधः
“अक्षतैर्नार्च-येत् विष्णुं न तुलस्या विनायकम्। न दूर्व्या यजेत्दुर्गां नोन्मत्तेन दिवाकरम्” आगमः। दूर्गायैअर्व्यान्तर्वर्त्तिदूर्वादानं तु न निषिद्धमिति तु तत्त्वम्। जनमेजयवंश्ये

३ नृपभेदे पु॰
“नृपञ्जयस्ततो दूर्वस्तिमि-स्तस्माज्जनिष्यति” भाग॰

९ ।

२२ ।

२९

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर्वा¦ f. (-र्वा) Bent grass, commonly Durba4, (Panicum dactylon.) E. दूर्व to hurt or be hurt, affix अच् or घञ्; fem. affix टाप् what hurts sin, or is injured by cattle. दूर्वति रोगान् अनिष्टं वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर्वा [dūrvā], Bent grass, panic grass (considered as a sacred article of worship and offered to deities &c.). -Comp. -अङ्कुरः a soft blade of Dūrvā grass; पवित्रदूर्वाङ्कुर- लाञ्छितालका V.3.12. -अष्टमी eighth day of the bright half of Bhādrapada. -व्रतम् a. particular observance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर्वा f. ( दुर्त्?)bent grass , panic grass , Durb grass , Panicum Dactylon RV. VS. Br. MBh. etc. (See. अलि-, गण्ड-, ग्रन्थि-, माला-).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dūrvā, a species of grass (Panicum dactylon), is mentioned frequently from the Rigveda[१] onwards.[२] It grew in damp ground.[३] A simile occurring in the Rigveda[४] seems to indicate that the ears lay horizontal with the stem. Cf. Pākadūrvā.

  1. x. 16, 13;
    134, 5;
    142, 8.
  2. Taittirīya Saṃhitā, iv. 2, 9, 2;
    v. 2, 8, 3;
    Vājasaneyi Saṃhitā, xiii. 20;
    Aitareya Brāhmaṇa, viii. 5. 8;
    Śatapatha Brāhmaṇa, iv. 5, 10, 5;
    vii. 4, 2, 10, 12, etc.
  3. Rv. x. 16, 13;
    142, 8.
  4. x. 134, 5.

    Cf. Zimmer, Altindisches Leben, 70.
"https://sa.wiktionary.org/w/index.php?title=दूर्वा&oldid=473658" इत्यस्माद् प्रतिप्राप्तम्