देवभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवभाग¦ पु॰

६ त॰। सू॰ सि॰ उक्ते लवणसमुद्रात् उत्तरस्थितेउत्तरगोलरूपे पदार्थे
“ततः समन्तात् परिधिः क्रमे-णायं महार्णवः। मेखलेव स्थितो धात्र्या देवासुरनि-भागकृत्” सू॰ सि॰
“तेन समुद्रादुत्तरं भूगोलस्यार्द्धं ज-म्बूद्वीपं देवानां, समुद्राद्दक्षिणं समुद्रातिरिक्तं भूगोल-स्यार्द्धं षड्द्वीपषट्समुद्रोभयात्मकं दैत्यानामिति सिद्धम्मेरुदण्डानुवद्धभूगोलमध्ये परिधिरूपो लवण-समुद्रोऽस्ति। उत्तरगोलार्द्धं दक्षिणभूगोलार्धान्तर्गतसमुद्रस्य प्रान्तपरिधिस्पृष्टमिति मेखलाया कट्यधःस्थितत्वेन तात्पर्य्यार्थः” रङ्ग॰।
“मेषादौ देवभागस्थो देवानां याति दर्शनम्। देवभागेसुराणां च हेमन्ते मन्दतान्यथा। धनुर्मृगस्थः सवितादेवभागे न दृश्यते। देवभागेऽसुराणां तु वृषाद्ये भचतु-ष्टये। भूमण्डलात् पञ्चदशे भागे दैवेऽथ वासुरे” सू॰ सि॰। देवाय देयो भागः। देवार्थं देवे

२ धनादिभागभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवभाग/ देव--भाग m. " the portion of the gods " , the northern hemisphere ( opp. to असुर-) Su1ryas.

देवभाग/ देव--भाग m. ( ग) , N. of a teacher called also स्रौतor श्रौतर्षBr.

देवभाग/ देव--भाग m. of a son of सूरand brother of वसु-देवHariv. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of देवमिढ and मारिषा; husband of कम्सा and father of Citraketu and बृहद्बल. भा. IX. २४. २८, ४०.
(II)--a son of शूर; father of महाभाग. Br. III. ७१. १४९. १८८.
(III)--the father of Uddhava. M. ४६. २३.
(IV)--a brother of Vasudeva. वा. ९६. १४७. Vi. IV. १४. ३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DEVABHĀGA : A king of the Yayāti dynasty. (Bhāga- vata Navama Skandha).


_______________________________
*1st word in right half of page 207 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devabhāga, is also mentioned in the Taittirīya Saṃhitā (vi. 6, 2, 2) as having ruined the Sṛñjayas by an error in the sacrifice, and as a contemporary of Vāsiṣṭha Sātahavya.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=देवभाग&oldid=473668" इत्यस्माद् प्रतिप्राप्तम्