दैवल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवल¦ पु॰ देवलस्यापत्यं शिवा॰ अण्। देवलस्यर्षेरपत्ये सचशाण्डिल्यगोत्रस्य प्रवरर्षिभेदः यथाह आश्व॰ गृ॰

१२ ।

१४ ।

७ ।


“शाण्डिलानां शाण्डिलासितदैवलेति”
“कश्यपा-सितदैवलेति वा”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवलः [daivalḥ] लकः [lakḥ], लकः The servant of an evil spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवल m. patr. fr. देवल, Ta1n2d2Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daivala, ‘descendant of Devala,’ is the patronymic of Asita in the Pañcaviṃśa Brāhmaṇa (xiv. 11, 18).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=दैवल&oldid=473677" इत्यस्माद् प्रतिप्राप्तम्