द्यूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूतः, पुं, क्ली, (देवनमिति । दिव्यु क्रीडायाम् + भावे + क्तः । ऊट् च ।) पाशकादिक्रिया । अप्राणिकरणकक्रीडा । जुया इति भाषा । तत्- पर्य्यायः । अक्षवती २ कैतवम् ३ पणः ४ । इत्यमरः । २ । १० । ४५ ॥ (यथा, देवीभाग- वते । १ । १८ । ५१ । “द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च ॥”) “द्यूतं समाह्वयञ्चैव राजा राष्ट्रान्निवर्त्तयेत् । राजान्तकरणावेतौ द्बौ दोषौ पृथिवीक्षिताम् ॥ प्रकाशमेतत्तास्कर्य्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ द्यूतं समाह्वयञ्चैव्र यः कुर्य्यात् कारयेत वा । तान् सर्व्वान् घातयेद्राजा शूद्रांश्च द्बिजलिङ्गिनः ॥ द्यूतमेतत् पुराकल्पे सृष्टं वैरकरं महत् । तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥” इति मनुः । ९ । २२१-२२७ ॥ कङ्क उवाच । “किन्ते द्यूतेन राजेन्द्र ! बहुदोषेण मानद ! । देवने बहवो दोषास्तस्मात्तत् परिवर्ज्जयेत् ॥ श्रुतस्ते यदि वा दृष्टः पाण्डवो हि युधिष्ठिरः । स राज्यं सुमहत् स्फीतं भ्रातृंश्च त्रिदशो- पमान् ॥ द्यूते हारितवान् सर्व्वं तस्माद्द्यूतं न रोचये ॥” इति महाभारते । ४ । ६६ । ३३-३५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूत पुं-नपुं।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

2।10।44।2।1

स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः। द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि॥

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूत¦ न॰ दिव--भावे क्त ऊठ् अर्द्धर्चा॰।

१ देवने क्रीडाभेदे

२ विवादपदभेदे च तत्स्वरूपादिकं वीर॰ मि॰ निरूपितम्(
“अक्षबध्नशलाकाद्यैर्देवनं जिह्मकारितम्। पण-क्रीडा वयोभिश्च पदन्द्यूतसमाह्वयमिति” नारदः। अक्षाः पाशाः। बध्नश्चर्मपट्टिका। शलाका दन्तादिमय्योदीर्घचतुरस्राः। आद्यग्रहणाच्चतुरङ्गादिक्रीडासाधनंकरितुरगादिकं गृह्यते। तैरप्राणिभिर्य्या पण-पूर्विका क्रीडा। तथा वयोभिः पक्षिभिः पाराव-तादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं यथाक्रमन्द्यूतसमा-ह्वयाख्यं व्यवहारपदमित्यर्थः। द्यूतञ्च समाह्वयश्चद्यूतसमाह्वयम्। अतएव मनुः।
“अप्राणिभिर्यत्-क्रियते तल्लोके द्यूतमुच्यते। प्राणिभिः क्रियमाणस्तुस विज्ञेयः समाह्वयः” इति। तत्र सभिकं प्रत्याहनारदः
“सभिकः कारयेद्द्यूतन्देय” दद्याच्च तत्-कृतम्। दशकन्तु शतं वृद्धिस्ततः स्याद्द्यूतकारिता। अथ वा कितवो राज्ञे दत्त्वा लाभं यथोदितम्। प्रका-शन्देवनं कुर्य्यादेवं दोषो न विद्यत” इति। तस्य वृत्ति-माह याज्ञवल्क्यः
“ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकंशतम्। गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतमिति”। परस्परं सम्प्रतिपत्त्या कितवः परिकल्पितः पणोग्लह-स्तत्र ग्लहे तदाश्रया शतपरिमिता तदधिकपरिमिता वावृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात्कितवात्पञ्चकं शतं जितस्यग्लहस्यात्मवृत्त्यर्थं विंशतितमं भागं गृह्णीयादित्यर्थः। पञ्चकं शतं पञ्चवणा आयो यणिन् शते तत्पञ्चकं
“तदस्मिन्वृद्ध्येति” पा॰ कन्

१ सभापतिस्तु कल्पिताक्षादिनिखिलक्री-डीपकरणस्तदुपचितद्रव्योपजीवी इतरस्मादपूर्णशतवृद्धेःकितवाद्दशकं शतञ्जितस्य दशमभागं गृह्णीयादित्यर्थः। एवं कॢप्तवृत्तेः समिकस्य यत्कर्त्तव्यं तदाह स एव
“स सम्यक्पालितो दद्यात् राज्ञे भागं यथाकृतम्। जितमुद्ग्राहयेज्जेत्वे दद्यात्सत्यं वचः क्षमीति”। यःकॢप्तवृत्तिर्द्यूताथिकारी स राज्ञा धूर्त्त{??}तवेभ्योरक्षित-[Page3774-a+ 38] स्तस्मै राज्ञे यथाप्रतिपन्नमंशं दद्यात्। तथा जितंद्रव्यं पराजितसकाशादासेधादिना उद्धृत्य जेत्रे जयिनेदद्यात्। तथा क्षमी भूत्वा द्यूतकारिणोऽतिविश्वासार्थंसत्यं वचो वदेदित्यर्थः। नारदोऽपि
“सभिकः कारयेत्द्यूतं देयं दद्याच्च तत्कृतमिति”। वृहस्पतिरपि
“सभिकोग्राहकस्तत्र दद्याज्जेत्रे नृपाय वेति” द्यूतपराजितकित-वानां बन्धनादिना पणग्राहको भवेत्। पणग्रहणात्प्रागेव स्वकीयं द्रव्यं जेत्रे नृपाय च यथाभागं सभिकोदद्यादित्यर्थः। तथा च कात्यायनः
“जेतुर्दद्यात् स्वकंद्रव्यं जितं ग्राह्यं त्रिपक्षिकम्। सद्यो वा कितवेनैवसभिकात्तु न संशयः” इति। त्रिपक्षिकमित्यनेन यथासामर्थ्यमा त्रिपक्षात्कालो देय इति दर्शितमिति स्मृति-चन्द्रिकायाम्। यदा तु जेत्रे जितं द्रव्यं सभिकोदापयितुमशक्तस्तदा राजा दापयेदित्याह याज्ञ-वल्क्यः
“प्राप्ते नृपतिना भागे प्रसिद्धे धूर्त्तमण्डले। जितं ससभिके स्थाने दापयेदन्यथा न त्विति” प्रसिद्धेअन्यथा प्रच्छन्ने सभिकरहितेऽदत्तराजभागे द्यूते जितपणे जेत्रे न दापयेदित्यर्थः। प्राणिद्यूते प्राणिनां जय-पराजयौ तत्स्वामिनोरित्याह वृहस्पतिः
“द्वन्वयुद्धेनयः कश्चिदवसादमवाप्नुयात्। तत्स्वामिना पणो देयोयस्त्वत्र परिकल्पितः” इति। पणपरिकल्पनं कृताकृत-मित्याह नारदः
“परिहासकृतं यच्च यच्चाप्यविदितंनृपे। तत्रापि नाप्नुयात्काममथ वाऽनुमतं तयोरिति”। काम्यत इति कामः पणः। अत्र जयपराजयविप्रति-पत्तौ निर्णग्रप्रकारमाह याज्ञवल्क्यः
“द्रष्टारो व्यव-हाराणां साक्षिणश्च त एव हीति”। द्यूतव्यवहाराणांद्रष्ठारः सभ्याः त एव कितवा एव नियोक्तव्या राज्ञा। न तत्र श्रुताध्ययनसम्पन्ना इत्याद्युक्तनियमोऽस्ति। साक्षिणोऽपि त एव द्यूते द्यूतकरा एव कार्य्याः नतत्र स्त्रीबालवृद्धकितवेत्यादिसाक्षिनिरूपणोक्तनिषेधोऽस्ती-त्यर्थः। विष्णुरपि
“कितवेष्येव तिष्ठेरन् कितवाः संशयंप्रति। य एव तत्र द्रष्टारस्त एवैपान्तु साक्षिणः” इति। त्वाक्षिणां परस्परविरोधे आह वृहस्पतिः
“उभयोरपिसन्दिग्धे कितवाः स्युः परीक्षकाः। यदा विद्वेषिणस्तेतु तदा राजा विचारयेदिति। ” अनियुक्तद्यूतकारिणोदण्डमाह नारदः
“अनिर्दिष्टस्तु यो राज्ञा द्यूतंकुर्वीत मानवः। न स तं प्राप्नुयात्कामं विनयञ्चैवत्वोऽर्हतीति”। ये तु कूटं द्यूतं कुर्वन्ति तेषां दण्डमाह[Page3774-b+ 38] याज्ञवल्क्यः
“राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः” इति। कूटैरक्षादिभिः उपधिना मणिमन्त्रादिनामतिवञ्चनेन च ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वाराजा स्वराष्ट्रान्निर्वासयेदित्यर्थः। निर्वासने विशेषमाहनारदः
“कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः” इति। दण्डने विशेषमाह विष्णुः।
“द्यूते कूटाक्षदेविनां कर-च्छेदः उपधिदेविनामाच्छेदः” इति। यानि तुद्यूतनिषेधकानि मनुवचनानि
“द्यूतं समाह्वयञ्चैवयः कुर्य्यात्कारयेत वा। तान् सर्वान् घातयेद्राजाशूद्रांश्च द्विजलिङ्गिनः। प्रकाशमेतत्तास्कर्य्यं यद्देवनसमाह्वयौ। तयोर्न्नित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत्। द्यूतं समाह्वयञ्चैव राजा राज्ये निवारयेत्” इत्यादीनि तानि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहिततया वा योज्यानि। अतएव वृहस्पतिः
“द्यूतं निषिद्धं मनुना सत्यशौचधनापहम्। अभ्यनुज्ञा-तमन्यैस्तु राजभागसमन्वितम्। सभिकाधिष्ठितं कार्यंतस्करज्ञानहेतुकम्” इति। याज्ञवलक्योऽपि
“द्यूत-मेकमुखं कार्य्यं तस्करज्ञानकारणादिति” राज्ञा द्यूतम्एकं मुखं प्रधानं यस्य तत् तथोक्तं कार्य्यम्। राजा-ध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः। तस्करज्ञान-कारणात्। ल्यव्लोपे पञ्चमी। तस्करज्ञानरूपं प्रयो-जनं पर्य्यालोच्येत्यर्थः। प्रायशश्चौर्य्यार्जितधना एवकितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्य्यमित्याशयः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूत¦ mn. (-तः-तं) Gaming, playing with dice, or any thing not possess- ing life. E. दिव् to play, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूतः [dyūtḥ] तम् [tam], तम् [दिव्-भावे-क्त-ऊठ् अर्धर्चा˚]

Play, gambling, playing with dice; द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् Mk.2; द्रव्यं लब्धं द्यूतेनैव दारा मित्रं द्यूतेनैव । दत्तं भुक्तं द्यूतेनैव सर्वं नष्टं द्यूतेनैव 2.7; अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुज्यते Ms.9.223.

(fig.) A battle, fight; Mb. 3.

The prize won; Mb.9.-Comp. -अधिकारिन् m. the keeper of a gamblinghouse. -करः, -कृत् m. a gamester, a gambler; अयं द्यूतकरः सभिकेन खलीक्रियते Mk.2.

कारः, कारकः the keeper of a gambling house.

a gambler. -क्रीडा playing at dice, gambling. -धर्मः the laws concerning gambling; Ms 9.22. -पूर्णिमा, -पौर्णिमा the day of full moon in the month of Āśvina (also called कोजागर) when people spend their time in games of chance in honour of Lakṣmī, the goddess of wealth. -प्रतिपद्f. the first day of the bright half of Kārtika (usually spent in gambling). -बीजम् a cowrie, a shell used in playing.

मण्डलम् a gambling house; गमनं परिकर्षं च कृष्णाया द्यूतमण्डले Mb.2.79.32.

a circle drawn round a gambler (to make him play); cf. द्यूतकर- मण्डली; Mk.2.6-7. -लेखकः, -कम् a gambling bill or one who marks the score at gambling; cf. Mk.2.19-2.

वृत्तिः professional gambler; मित्रधृग् द्यूतवृत्तिश्च पुत्राचार्य- स्तथैव च Ms.3.16.

the keeper of a gambling-house. Ms.3.16.

सभा, समाजः a gambling-house.

an assembly of gamblers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यूत n. ( m. only MBh. ii , 2119 ; See. Pa1n2. 2-4 , 31 )play , gaming , gambling ( esp. with dice , but also with any inanimate object). AV. S3rS. Mn. MBh. etc.

द्यूत n. ( fig. )battle or fight , contest for( comp. ) MBh. iii , 3037 etc.

द्यूत n. the prize or booty won in battle ib. vii , 3966 ; ix , 760.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dyūta, ‘dicing,’ is mentioned in the Atharvaveda[१] and the Sūtras.[२] See Akṣa.

  1. xii. 3, 46.
  2. Kātyāyana Śrauta Sūtra, xv. 6, 2;
    Lāṭyāyana Śrauta Sūtra, iv. 10, 23, etc.
"https://sa.wiktionary.org/w/index.php?title=द्यूत&oldid=473683" इत्यस्माद् प्रतिप्राप्तम्