द्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रु, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) द्रवति । इति दुर्गादासः ॥

द्रु, र न उपतापे । इति कविकल्पद्रुमः ॥ (स्वां- परं-अकं सकं च-अनिट् ।) र, वैदिकः । न, द्रुणोति । उपताप इह उपतप्तीभावः उपतप्ती- करणञ्च । इति दुर्गादासः ॥

द्रुः, पुं, (द्रवति ऊर्द्ध्वं गच्छतीति । द्रु + मितद्र्वादि- त्वात् डुः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, मनुः । ७ । १३१ । “आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ॥”) गतौ, स्त्री । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रु¦ गतौ भ्वा॰ पर॰ सक॰ अनिट्। द्रवति स्वार्थे चङ् अदु-द्रवत्। णिचि चङि तु अदि(दु)द्रवत् त। दुद्रवे। गतिश्चेह संयोगानुकूलव्यापारः द्रवद्रव्याणां दूरप्रसरण-रूपं स्यन्दनं च
“द्रवत्वात् स्यन्दनम्” कणा॰ सूत्रम्
“स्यन्दनं द्रव्यत्वादसमवायिकारणादुत्पद्यते। तथा हिपतितानामपां विन्दूर्ना परस्परं संयोगेन महत्जलस्रोतोयज्जायते तस्य यत् स्यन्दनं दूरप्रसरणं तत्द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणाद-प्सु समवायिकारणेषु” उप॰ वृत्तिः णिचः सनि दि(दु)-द्रावयिषति। तत्र गतौ
“समुद्रमेवाभिमुखा द्रवन्ति” गीता
“ततः किरीटी सहसा पाञ्चालान् समरेऽद्रवत्” भा॰ आ॰

५४

७८ श्लो॰
“तं दुद्रावाद्रिणा कपिः” भट्टिः

द्रु¦ अनुतापे स्वा॰ पर॰ सक॰ अनिट्। द्रुणोति अद्रौषीत्। बध च
“स भस्मसात् चकारारीन् दुद्राव च कृतान्तवत्” भट्टिः।

द्रु¦ पु॰ द्रवत्यूर्द्धं द्रु--बा॰ डु।

१ वृक्षे

२ शाखायाञ्च।

३ गतौस्त्री।
“अदादीताथ षड्भागं द्रुमांसमधुसर्पिषाम्” मनुःद्रुघणः।

४ वृक्षविकारे न॰
“द्रुण इद्भूतिमूदिम” ऋ॰

१ ।

१६

१ ।


“द्रुणो द्रुमविकारस्य” भा॰ विकारे प्रकृति-शब्दः ततश्च तत्रस्थः तच्छब्द इति च तत्र न्यायोक्तिः।

५ द्रवयुक्ते त्रि॰।
“द्रुणा सधस्थमासदत्” ऋ॰

९ ।

१ ।


“द्रुणा द्रोणकलसेन” भा॰ तत्र पुस्त्वमपि
“आ तू षिञ्चहरिनीं द्रोरुपस्थे” ऋ॰

१० ।

१०

१ ।

१०
“द्रोर्द्रुमविका-रस्य” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रु¦ r. 1st cl. (द्रवति)
1. To go, to move, to run.
2. To drop.
3. To distil or ooze. r. 5th cl. (द्रुनुते-द्रुनोति) To hurt, to injure, to wound or kill. With अनु prefixed, To pursue, to follow. With अमि, To swim, to float, to descend. With आङ्, To flee. With उप, To oppress, to destroy. With प्र, To fly, to retreat, to run away. With वि,
1. To smite, to kill.
2. To flee, to run away. With सम् and आङ् To run together. With सम् and उप,
1. To flee.
2. To meet. भ्वा० प० सक० अनिट् | अनुतापे स्वा० पर० सक० अनिट् |

द्रु¦ m. (द्रुः) A tree. f. (द्रुः) Going, motion. E. द्रु to go (up), to grow, affix डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रु [dru], I. 1 P. (द्रवति, द्रुत; desid. दुद्रूषति)

To run, flow, run away, retreat, fly (often with acc.); गभस्तिधाराभि- रभिद्रुतानि Bk.1.12; यथा नदीनां बहवो$म्बुवेगाः समुद्रमेवा- भिमुखं द्रवन्ति Bg.11.28; रक्षांसि भीतानि दिशो द्रवन्ति 36; द्रुतं द्रवत कौरवाः Mb.

To rush, attack, assault quickly; रक्षस्पाशान् यशस्काम्यंस्तमस्कल्पानदुद्रवत् Bk.9.95.

To become fluid, dissolve, melt, ooze (fig. also); द्रवति च हिम- रश्मावुद्गते चन्द्रकान्तः Māl.1.24,8,12; U.6.12; Pt.4.33; द्रवति हृदयमेतत् Ve.5.21; Śi.9.9; Bk.2.12.

To go, move. -Caus. (द्रावयति-ते)

To cause to run away, put to flight.

To melt, fuse. -II. 5 P. (द्रुणोति)

To hurt, injure; तं दुद्रावाद्रिणा कपिः Bk.14.81,85.

To go.

To repent.

द्रु [dru], m., n. [द्रवत्यूर्ध्वं द्रु-बा˚ -डु]

Wood.

Any instrument made of wood. -m

A tree; Ms.7.131.

A branch. -f. Motion. -Comp. -किलिमम् the Devadāru tree.

घणः a mallet, wooden mace.

an iron weapon made like a carpenter's hammer.

an axe, a hatchet.

an epithet of Brahmā -घ्नी a hatchet.-नखः a thorn. -नस (णस) a. large-nosed. -न (ण) हः a scabbard; see द्रुणहः also. -पदम् Ved. a pillar (in general).

पदी a splay-footed female.

a parasitical plant. -पाद a. large-footed. -सल्लकः a kind of tree (पियाल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रु cl.5 P. द्रुणोति, to hurt , injure Dha1tup. xxvii , 33 ( pf. दुद्रावBhat2t2. ); to repent; to go Vop. (See. 1. द्रू).

द्रु cl.1. P. ( Dha1tup. xxii , 47 ; ep. also A1. ) द्रवति, तेRV. etc. ( pf. दुद्रावBr. ; द्रोथ, द्रुमPa1n2. 7-2 , 13 ; द्रुवुर्MBh. R. etc. ; aor. अदुद्रुवत्Br. ; द्रोत्Subj. दुद्रवत्RV. ; fut. द्रोष्यतिBr. ; inf. -द्रोतुम्S3atr. ; ind.p. द्रुट्वाand -द्रुत्यBr. )to run , hasten , flee RV. AV. S3Br. MBh. Ka1v. etc. ; to run up to( acc. ) , attack , assault MBh. R. ; to become fluid , dissolve , melt Pan5c. Vet. BhP. : Caus. द्रावयति( ep. also ते; द्रवयतेSee. under द्रव)to cause to run , make flow RV. viii , 4 , 11 ; to make fluid , melt , vi , 4 , 3 ; to drive away , put to flight MBh. ( Pass. द्राव्यते, vii , 3515 ) R. MBh. : Desid. दुद्रूषतिGr. : Desid. of Caus. दुद्रा-वयिषतिor दुद्Pa1n2. 7-4 , 81 : Intens. दोद्रूयतेor दोद्रोतिGr. ( दोद्रावTS. ).([ cf. 2. द्राand द्रम्; Zd. dru , drvant.])

द्रु mfn. running , going(See. मित-, रघु-, शता.)

द्रु f. going , motion L.

द्रु mn. (= 3. दारु)wood or any wooden implement (as a cup , an oar etc. ) RV. TBr. Mn.

द्रु m. a tree or branch HParis3. (See. इन्द्र-सु-, हरिद्-, हरि-).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dru denotes a vessel made of wood,[१] and in particular the vessel used at the Soma sacrifice,[२] perhaps, as Hillebrandt[३] suggests, to catch the Soma juice when running through the sieve. In the Taittirīya Brāhmaṇa[४] the word simply means ‘wood.’

  1. Rv. i. 161, 1;
    v. 86, 3;
    viii. 66, 11;
    in x. 101, 10, the mortar seems meant. In v. 86, 3, Bo7htlingk takes it to denote a ‘wooden handle.’
  2. ix. 1, 2;
    65, 6;
    98, 2.
  3. Vedische Mythologie, 1, 191, 192.
  4. i. 3, 9, 1. So often in compounds, e.g., Rv. ii. 7, 6;
    vi. 12, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=द्रु&oldid=500410" इत्यस्माद् प्रतिप्राप्तम्