द्रुमः

विकिशब्दकोशः तः
वृक्षः

संस्कृतम्[सम्पाद्यताम्]

  • द्रुमः, वृक्षः, तरुः, पादपः, द्रुः, नगः, कुजः, अंह्रिपः, अगः, अद्रिः, अडरः, अनोकहः, अमन्दः, करालिकः, कर्कारः, कुरुहः, कुठारः, कुटिः, गच्छः, चङ्कुरः, चरणपः, जीवकः, जीर्णः, द्रुतः, धरणिजः, निर्मुटः, विद्रुः,विटपिः, भूपदः, महीजः, रोहिः, रुक्षः, वङ्गः, विटपकः, विष्टरः, शालसारः, शिङ्गः, हरिद्रुः, हरितच्छदः, कुटः, सामिकः।


नामः[सम्पाद्यताम्]

  • द्रुमः नाम वृक्षः। द्रुमः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति। अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति। उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः, पुं, (समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते इति न्यायात् द्रुः शाखा विद्यतेऽस्य । “द्युद्रुभ्यां मः ।” ५ । २ । १०८ । इति मः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, मनुः । ९ । २५५ । “निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । तस्य तद्बर्द्धते नित्यं सिच्यमान इव द्रुमः ॥”) पारिजातः । कुवेरः । इति मेदिनी । मे, १५ ॥ (स्वनामख्यातः किम्पुरुषेश्वरः । यथा, महा- भारते । २ । १० । २८ । “द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥” सनामख्यातनृपविशेषः । स तु शिविनामदैत्य- स्यांशात् जातः । यथा, तत्रैव । १ । ६७ । ८ । “यस्तु राजन् ! शिविर्नाम दैतेयः परिकीर्त्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥” रुक्मिणीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६० । ६ । “चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः [drumḥ], [द्रुः शाखास्त्यस्य-मः, cf. P.V.2.18]

A tree; यत्र द्रुमा अपि मृगा अपि बान्धवो मे U.3.8.

A tree of Paradise.

An epithet of Kubera. -Comp. -अब्जं the Karṇikāra tree; प्रययौ केतुमिव द्रुमाब्जकेतुम् -अरिः an elephant. -आमयः lac, gum. -आश्रयः a lizard.

ईश्वरः the palm tree.

the moon.

the पारिजात tree.-उत्पलः the Karṇikāra tree. द्रुमोत्पलः कर्णिकारः Ak.-खण्डः, -ण्डम् a group of trees. -नखः, -मरः a thorn.-निर्यासः a kind of frank-incense. -वासिन् m. an ape.-व्याघिः lac, gum. -श्रेष्ठः the palm tree. -षण्डम् a grove of tree.

"https://sa.wiktionary.org/w/index.php?title=द्रुमः&oldid=500412" इत्यस्माद् प्रतिप्राप्तम्