शाखी
दिखावट
सम्स्कृतम्
[सम्पाद्यताम्]नामः
[सम्पाद्यताम्]शाखा अस्य अस्ति इति शाखी

अनुवादाः
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शाखी, [न्] पुं, (शाखास्त्यस्येति । शाखा + इनिः ।) वृक्षः । इत्यमरः ॥ (यथा, -- “सीताया हृदि यच्छिरीषकुसुमप्राये पफालो- च्चकैः पौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिके वक्षसि । आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहे कः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध- स्यायुधम् ॥” इत्युद्भटः ॥) वेदः । तुरुष्काख्यजनः । इति मेदिनी ॥ राज- भेदः । इति हेमचन्द्रः ॥