सामग्री पर जाएँ

द्रोणाहाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणाहाव¦ पु॰ आह्वयन्त्यत्र पानार्थं बलीवर्द्धान् आहावोजलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः। द्रुममये जलाधारभेदे
“द्रोणाहावमवतमश्वचक्रम्” ऋ॰

१० ।

१०

१ ।

७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणाहाव/ द्रोणा mfn. having a -D द्रोणfor a bucket (= streaming abundantly) RV. x , 101 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Droṇāhāva is used as an epithet of Avata, ‘well,’ in the Rigveda,[१] apparently in the sense of ‘having wooden buckets’ with reference to the drawing up of water.

  1. x. 101, 7. Cf. Zimmer, Altindisches Leben, 157.
"https://sa.wiktionary.org/w/index.php?title=द्रोणाहाव&oldid=473692" इत्यस्माद् प्रतिप्राप्तम्