अवत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवत¦ पु॰ अव--अटच् वेदे पृ॰ टस्य तः। अवटरूपे कूपादौनिरु॰
“सिक्तमवतम्” ऋ॰

१ ,

१३

० ,


“अवतमवटमिति” भा॰
“अवते न कोशम्” ऋ॰

४ ,

१७ ,

१६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतः [avatḥ], [अव-अटच् वेदे पृषो ˚टस्य तः] A well, cistern.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवत m. a well , cistern RV. (See. अवत्क.)

अवत See. above s.v. अवट.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avata, a word occurring several times in the Rigveda,[१] denotes a well, artificially made (khan ‘to dig’) in contrast with a spring (utsa), though the latter expression is also applied to an artificial well. Such wells were covered by the makers,[२] and are described as unfailing (a-kṣita) and full of water.[३] The water was raised by a wheel (cakra) of stone, to which was fastened a strap (varatrā), with a pail (kośa)[४] attached to it. When raised it was poured (siñc) into buckets (āhāva) of wood.[५] Sometimes those wells appear to have been used for irrigation purposes, the water being led off into broad channels (sārmī suṣirā).[६]

  1. i. 55, 8;
    85, 10. 11;
    116, 9, 22;
    130, 2;
    iv. 17, 16;
    50, 3;
    viii. 49, 6;
    62, 6;
    72, 10, 12;
    x. 25, 4;
    101, 5. 7. Cf. Nirukta, v. 26.
  2. Rv. i. 55, 8.
  3. Rv. x. 101, 6, etc.
  4. Aṃsatra-kośam, Rv. x. 101, 7, is best thus rendered. For the stone wheel (aśma-cakra) which was above (uccācakra), see Rv. x. 101, 7;
    viii. 72, 10. For the varatrā, see Rv. x. 101, 6. Perhaps kū-cakra in Rv. x. 102, 11, is another name for the wheel, but cf. St. Petersburg Dictionary, s.v.
  5. Rv. x. 101, 6. 7.
  6. Rv. viii. 69, 12. Cf. Zimmer, Altindisches Leben, 156, 157;
    Geldner, Vedische Studien, 2, 14.
"https://sa.wiktionary.org/w/index.php?title=अवत&oldid=488959" इत्यस्माद् प्रतिप्राप्तम्