वरत्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा, स्त्री, (व्रियतेऽनयेति वृ + “वृञश्चित् ।” उणा० ३ । १०७ । इति अत्रन् । टाप् ।) हस्ति- कक्षरज्जुः । काछदडी इति ख्याता । तत्पर्य्यायः । चूषा २ कक्ष्या ३ कक्षा ४ । चर्म्मरज्जुः । तत्- पर्य्यायः । नद्ध्री २ वद्ध्री ३ वर्द्ध्री ४ वाद्ध्री ५ । इत्यमरभरतौ ॥ (यथा, ऋग्वेदे । १० । ६० । ८ । “यथायुगं वरत्रया नह्यति धरुणायकम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा स्त्री।

गजमध्यबन्धनचर्मरज्जुः

समानार्थक:दूष्या,कक्ष्या,वरत्रा

2।8।42।1।3

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वरत्रा स्त्री।

चर्ममयरज्जुः

समानार्थक:नध्री,वर्ध्री,वरत्रा

2।10।31।1।3

नध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा। चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा¦ स्त्री वृ--अत्रच्। हस्तिकक्षस्थरज्जौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा¦ f. (-त्रा)
1. An elephant's or horse's leather girth.
2. A thong, a a strip of leather. E. वृञ् to cover or surround, Una4di aff. अत्रच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा [varatrā] त्रम् [tram], त्रम् [वृ-अत्रन् Uṇ.3.14]

A strap, thong, or girth (of leather); वंशः प्रांशुरसौ घुणव्रणमयो जीर्णा वरत्रा इमाः Udb.; Bhāg.8.24.45; वीततपृथुवरत्रातुल्यरूपैर्मयूखैः Śi.11.44.

The girth of an elephant or horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा f. a strap , thong , strip of leather RV. etc. etc. (once in BhP. 686610 त्र, prob. n. )

वरत्रा f. an elephant's or horse's girth L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varatrā in the Rigveda[१] and later[२] denotes a ‘thong’ or ‘strap.’ It was used to fasten the oxen to the yoke,[३] or perhaps to fasten the yoke to the pole.[४] Or, again, it denotes[५] the strap which was used in drawing up water from the well (Avata).

  1. iv. 57, 4 (of the plough), etc.
  2. Av. xi. 3, 10;
    xx. 135, 13.
  3. Rv. x. 60, 8;
    102, 8;
    Geldner, Vedische Studien, 2, 13.
  4. This suits x. 60, 8, rather more naturally, and is so taken by Zimmer, Altindisches Leben, 248, 249.
  5. Rv. x. 106, 5;
    Zimmer, op. cit., 156.
"https://sa.wiktionary.org/w/index.php?title=वरत्रा&oldid=504121" इत्यस्माद् प्रतिप्राप्तम्