धमनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनिः, स्त्री, (धम्यते इति । धम + “अर्त्ति- शृधृधमीति ।” उणां २ । १०३ । इति अनिः ।) धमनी । इति शब्दरत्नावली ॥ (यथा, अथर्व्व- वेदे । ६ । ९० । २ । “यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ॥” प्रह्रादभ्रातुर्ह्रादस्य पत्नी । सा तु वातापे- रिल्वलस्य च जननी । यथा, भागवते । ६ । १८ । १५ । “ह्रादस्य धमनिर्भार्य्यासूत वातापिरिल्वलम् ॥” धमतिर्गतिकर्म्मा । गत्यर्था बुद्ध्यर्थाः । गम्यते ज्ञायतेऽर्थोऽनया । ज्ञायते वा विद्बद्भिः साध्व- साधुविभागेन । यद्वा, ‘धमति’ इति वधकर्म्म- स्वपि पठ्यते धमति हन्त्यनया शापाक्रोशादि- रूपयेति । वाक् । शब्दः । इति निघण्टुः । १ । ११ ॥ यथा, ऋग्वेदे । २ । ११ । ८ । “दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि स्त्री।

धमनिः

समानार्थक:नाडी,धमनि,सिरा

2।6।65।1।3

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि(नी)¦ स्त्री धम--सौ॰ करणे अनि वा ङीप्। नाडीभेदे सिराभेदे।

२ हट्टविलासिन्याम् अमरः।

३ हरिद्रायां

४ ग्रीवायाम् हेमच॰

५ पृश्निपर्ण्यां राजनि॰। [Page3847-a+ 38]

६ नाडिकायां शाकभेदे भावप्र॰।

७ वाक्ये निरु॰। सुश्रुतेधमनीभेदकार्य्यादिकमुक्तं तच्च कायशब्दे

१९

१६ पृष्ठादौदृश्यम्। ततः सिध्मा॰ लच्। धमनील तद्युक्ते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनिः [dhamaniḥ] नी [nī], नी f.

A reed, blow-pipe; वेणुधमन्या प्रबोध्य Vaiśvadeva.

A tube or canal of the human body, tubular vessel, as a vein, a nerve, &c.

Throat, neck.

A speech.

Turmeric. -Comp. -संतत a. emaciated, lank.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि f. the act of blowing or piping RV. ii , 11 , 8

धमनि f. (also नी)a pipe or tube , ( esp. ) a canal of the human body , any tubular vessel , as a vein , nerve etc. AV. ChUp. MBh. Sus3r. etc. (24 -ttubular vessels starting from the heart or from the navel are supposed to carry the रचor chyle through the body)

धमनि f. the throat , neck L.

धमनि f. N. of ह्राद's wife (the mother of वातापिand इल्वल) BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhamani, ‘reed,’ appears to denote ‘pipe’ in a passage of the Rigveda[१] and in a citation appearing in the Nirukta.[२] In the Atharvaveda[३] it denotes, perhaps, ‘artery’ or ‘vein,’ or more generally ‘intestinal channel,’ being coupled in some passages[४] with Hirā.

  1. ii. 11, 8.
  2. vi. 24.
  3. i. 17, 23;
    ii. 33, 6;
    vi. 90, 2;
    vii. 35, 2. Cf. Chāndogya Upaniṣad, iii. 19, 2.
  4. i. 17, 3;
    vii. 35, 2.

    Cf. Bloomfield, Hymns of the Atharvaveda, 259, 546.
"https://sa.wiktionary.org/w/index.php?title=धमनि&oldid=473703" इत्यस्माद् प्रतिप्राप्तम्