धवित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्रम्, क्ली, (धूयतेऽनेनेति । धू + “अर्त्तिलूधू- सूखनसहचर इत्रः ।” ३ । २ । १८४ । इति इत्रः ।) मृगचर्म्मरचितव्यजनम् । इत्यमरः । २ । ७ । २३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्र नपुं।

अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्

समानार्थक:धवित्र

2।7।23।2।2

आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः। धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्र¦ न॰ धू--करणे इत्र। गृनचर्ममयज्वजने अमरः।
“मुञ्जवेदं धवित्राणि परिर्बौश्च” कात्या॰ श्रौ॰

२६ ।

२ ।

१० ।
“धुनोत्येभिरिति धवित्राणि कृष्णाजिनखण्डनिर्मिता-सूयो व्यजनाः” देवलनाथः। [Page3867-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्र¦ n. (-त्रं) A Pank'ha4 or fan, made of antelope's skin, and used especially for blowing a sacrificial fire, E. धृ to agitate, इत्र aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्रम् [dhavitram], A fan made of the deer's skin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्र n. a fan (made of skin or leather , esp. for blowing the sacrificial fire) S3Br. TA1r. A1pS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhavitra, occurring in the Śatapatha Brāhmaṇa[१] and the Taittirīya Āraṇyaka,[२] denotes a ‘fan’ of hide or leather for blowing the sacrificial fire.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवित्र न.
(धू+इत्र, अर्तिलूधूखनसहचर इत्रः, पा 3.2.184) पंखा, व्यजन (प्रर्वग्य में महावीर के नीचे अगिन् को उद्दीप्त करने के लिए प्रयुक्त एवं चमड़े का बना हुआ), बौ.श्रौ.सू. 9.15.ः29; का.श्रौ.सू. 26.2.2०; 7.23; आप.श्रौ.सू. 15.5.12 (संख्या में तीन); श्रौ.को. (सं.) II.531. धवित्र

  1. xiv. 1, 3, 30;
    3, 1, 21.
  2. v. 4, 33.
"https://sa.wiktionary.org/w/index.php?title=धवित्र&oldid=478778" इत्यस्माद् प्रतिप्राप्तम्