धाना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना, स्त्री, (धीयते इति । धा + “धापवस्य- ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप् च ।) भृष्टयवः । धान्यकम् । (पर्य्याया यथा, “धान्यकं धानकं धान्यं धाना धानेयकन्तथा । कुनटी धेनुकाच्छत्रा कुस्तुम्बुरु वितुन्नकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अनिभवः । अङ्कुरः । भिन्नः । चूर्णसक्तवः । इति मेदिनीहेमचन्द्रौ ॥

धानाः, स्त्री, (धीयन्ते इति । या + “धापवस्य- ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप् च ।) भृष्टयवः । बहुवचनान्तोऽयं शब्दः । इत्यमरः । २ । ९ । ४७ ॥ (यथा, ऋग्वेदे । ३ । ३५ । ३ । “ग्रसेतामश्वा वि मुचेह शोणा दिवे दिवेस दृशी- रद्धि धानाः ॥” “त्वन्तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्वि भक्षय ।” इति तद्भाष्ये मुयिनः ।) “यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् । धानाः स्युर्दुर्ज्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥ तथा मेदःकफच्छर्द्दिनाशन्यः संप्रकीर्त्तिताः ॥” इति राजनिर्घण्टः ॥ (“धानासंज्ञास्तु मे भक्ष्याः प्रायस्ते लेखनात्मकाः । शुष्कत्वात्तर्षणा चैव विष्टम्बित्वाच्च दुर्ज्जराः ॥ विरूढधानाः शष्कुल्यो मधुक्रोडाः सपिण्डकाः । सूपाः पूपुलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥” “धाना पर्पटपूपाद्यास्तान् बुद्ध्वा निर्द्दिशेत्तथा ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना स्त्री।

भर्जितयवः

समानार्थक:धाना,भृष्टयव

2।9।47।2।3

आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः। पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना¦ स्त्री व॰। धा--न टाप्। (वहुरी) ख्याते

१ भृष्ट-यवे अमरः।

२ धन्याके

३ अभिनवोद्भिन्ने अङ्कुरे

४ चूर्ण-मक्तुषु च मेदि॰।
“यवास्तु निस्तुषा भृष्टाः स्मृता धानाइति स्त्रियाम्। धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुर-वश्च ताः। तथा मेदःकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः” राजनि॰।
“धाना मत्स्यान् पयोमांसं शाकञ्चैव ननिर्णुदेत्” मनुः। स्वार्थे क धानाका तत्रार्थे व॰ ब॰शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना¦ f. plu. (-नाः)
1. Fried barley or rice. sin (-नः)
1. Coriander, (Corian- drum sativum)
2. Grain fried, and reduced to powder.
3. A bud, a shoot. E. धा to nourish, न Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धानाः [dhānāḥ], f. (pl.)

Fried barley or rice; यथा धानासु वै धाना भवन्ति न भवन्ति च Bhāg.6.15.4.

Grain fried or powdered.

Corn, grain.

A bud, shoot; धानारुह इव वै वृक्षो$ञ्जसा प्रेत्य संभवः Bṙi. Up.3.9.28; अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते Bhāg.11.24.22.

Coriander.-Comp. -चूर्णम् the meal of fried rice. -पूपः a cake of fried barley. -भर्जनम् the frying of grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना f. See. s.v.

धाना f. corn , grain (originally the grains of seed from their being " laid " into and " conceived " by the earth See. 1. धा, but usually = fried barley or rice or any grain fried and reduced to powder) RV. etc.

धाना f. coriander L.

धाना f. bud , shoot L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhānā, always used in the plural, and frequently referred to in the Rigveda[१] and later,[२] means ‘grains of corn.’ They were sometimes parched (bhṛjj),[३] and were regularly mixed with Soma.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाना स्त्री.
यव के दाने, इन्हें सवनीय पुरोडाश के लिए भूना एवं पीसा जाता है, आप. श्रौ. सू. 12.4.1० (सोम), इस (धाना को)सोम के साथ मिलाया जाता है और अर्ध्वयु द्वारा अपने शिर पर ‘धाना’ से भरे हुए पात्र को लेकर ‘हरियोजन’ आहुति का कृत्य; दाने ऋत्विजों द्वारा बिना इन्हें खण्डित किये, एक ध्वनि-विशेष के साथ ध 260 (चिष्चिष्कारम्) निगल लिये जाते हैं, 13.17.3-8; मा.श्रौ.सू. 1.7.6.6; श्रौ.को. (सं.) II.314; ऋ.वे. 3.52.7; 6.29.4.

  1. i. 16, 2;
    iii. 35, 3;
    52, 5;
    vi. 29, 4, etc.
  2. Av. xviii. 3, 69;
    4, 32. 34;
    Vājasaneyi Saṃhitā, xix. 21, 22;
    Taittirīya Brāhmaṇa, i. 5, 11, 2, etc.
  3. Rv. iv. 24, 7.
  4. Rv. iii. 43, 4;
    52, 1;
    viii. 91, 2;
    Taittirīya Saṃhitā, iii. 1, 10, 2;
    Satapatha Brāhmaṇa, iv. 4, 3, 9.

    Cf. Schrader, Prchistoric Antiquities, 283.
"https://sa.wiktionary.org/w/index.php?title=धाना&oldid=478782" इत्यस्माद् प्रतिप्राप्तम्