धिषणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणा, स्त्री, (धृष्णोत्यनयेति । धृष प्रागल्भ्ये + क्युः । धिषादेशश्च ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, ऋग्वेदे । ३ । ३२ । १४ । “विवेष यन्मा धिषणा जजान स्तवैः पुरा पार्य्या- दिन्द्रमहूः ॥” स्तुतिः । यथा, ऋग्वेदे । ८ । १५ । ७ । “तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् । वज्रं शिशाति धिषणा वरेण्यम् ॥” “धिषणा स्तुतिः ।” इति तद्भाष्ये सायनः ॥ वाक् । यथा, ऋग्वेदे । ३ । ४९ । ४ । “क्षपां वस्ता जनिता सूर्य्यस्य विभक्ता भागं भागं धिषणेव वाजम् ॥” “धिषणेव । यथाढ्यानां वाक् अस्येदमिति विभागं करोति तद्बत् ।” इति तद्भाष्ये सायनः ॥ प्रस्तरः । यथा, ऋग्वेदे । ९ । ५९ । २ । “पवस्व धिषणाभ्यः ।” “किञ्च धिषणाभ्यो ग्रावभ्यः पवस्व क्षर ॥” इति तद्भाष्ये सायनः ॥ धारयित्री । द्यावापृथिव्योः द्बिवचनान्तः । यथा, ऋग्वेदे । ३ । ४९ । १ । “यं सुक्रतं धिषणे विभ्वतष्टं घनं वृत्रानां जन- यन्त देवाः ॥” “धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा प्रगल्भ्ये समर्थे स्वाश्रितान् रक्षितुमिति धिषणे द्यावापृथिव्यौ ॥” इति तद्भाष्ये सायनः ॥ * ॥ हविर्द्धानस्य पत्नी । यथा, मात्स्ये । ४ । ४५ । “हविर्द्धानात् षडाग्नेयी धिषणा जनयत् सुतान् । प्राचीनवर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥” क्ली । स्थानम् । यथा, भागवते । ३ । १६ । ३२ । “तदा विकुण्ठधिषणात् तयोर्निपतमानयोः । हाहाकारो महानासीद्विमानाग्रेषु पुत्त्रकाः ॥” “विकुण्ठस्य धिषणात् स्थानात् ।” इति तट्टी- कायां श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणा स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।3

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणा f. a sort of सोम-vessel , a cup , goblet , bowl fig. the -S सोमjuice itself and its effects RV. ( du. the two bowls or worlds i.e. heaven and earth ; pl. -hheaven , -eearth and the intermediate atmosphere ib. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of कृशाश्व and mother of वेदशिरस् and others. भा. VI. 6. २०.
(II)--the wife of Havirdhana Agni^1 and the mother of प्राचीनबर्हिस् and five other sons.^2 Br. II. ३७. २३-24; M. 4. ४५; Vi. I. १४. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHIṢAṆĀ : The wife of Havirdhāna born in the dynasty of the emperor Pṛthu. Dhiṣanā was born from fire. (Six sons, Prācīnabarhis, Śukra, Gaya, Kṛṣṇa, Vraja and Ajina, were born to Havirdhāna by his wife Dhiṣaṇā born of fire. (Agni Purāṇa, Chapter 18).


_______________________________
*4th word in right half of page 233 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhiṣaṇā, according to the St. Petersburg Dictionary, denotes[१] an implement used in preparing the Soma, ‘bowl’ or ‘vat,’ and by metonymy also the Soma draught itself.[२] The dual, by a metaphor,[३] also expresses the ‘two worlds,’ heaven and earth.[४] Hillebrandt,[५] however, thinks that the word properly means earth,[६] in the dual heaven and earth,[७] in the plural the triad, earth, atmosphere, and heaven,[८] while in some passages[९] Dhiṣaṇā denotes the Vedi, the excavated ground used as an altar. This is not, however, certain, while it seems clear that the Vājasaneyi[१०] and Taittirīya[११] Saṃhitās understand the Dhiṣaṇās (dual) to be the planks over which the pressing of the Soma took place (adhiṣavaṇa-phalake).[१२] Pischel[१३] sees in Dhiṣaṇā a goddess of wealth akin to Aditi and the earth.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धिषणा स्त्री.
सोम-पात्र, ऋ.वे. 9.78.1.

  1. Rv. i. 96, 1;
    102, 1;
    109, 3, 4;
    iii. 49, 1;
    iv. 34, 1;
    36, 8;
    viii. 61, 9;
    ix. 59, 2;
    x. 17, 12;
    30, 6;
    Vājasaneyi Saṃhitā, i. 19;
    vi. 26, 35, etc.
  2. Rv. i. 102, 7;
    iii. 32, 14;
    49, 4;
    vi. 19, 2;
    vii. 90, 3;
    viii. 15, 7;
    x. 96, 10, etc.
  3. Like Camū.
  4. Rv. i. 160, 1;
    vi. 8, 3;
    50, 3;
    70, 3;
    x. 44, 8;
    in the plural, ‘the three worlds,’ Rv. v. 69, 2. In other passages, Rv. i. 22, 10;
    iii. 56, 6;
    v. 41, 8;
    vi. 11, 3;
    x. 35, 7, the sense of ‘a genius of prosperity’ was assigned to Dhiṣaṇā by Roth.
  5. Vedische Mythologie, 1, 175-181.
  6. Rv. i. 22, 10;
    96, 1;
    102, 1;
    iii. 31, 13;
    56, 6;
    vi. 19, 2;
    vii. 90, 3;
    viii. 15, 7;
    x. 30, 6;
    35, 7;
    96, 10.
  7. See n. 3;
    also Rv. viii. 61, 2;
    nivid in Sāṅkhāyana Śrauta Sūtra, viii. 19, 4.
  8. Rv. iv. 36, 8;
    v. 69, 2;
    ix. 59, 2.
  9. Rv. i. 109, 3, 4;
    iii. 2, 1;
    49, 4 (or perhaps ‘earth’);
    iv. 34, 1;
    v. 41, 8;
    vi. 11, 3;
    x. 17, 12.
  10. vii. 26.
  11. iii. 1, 10, 1.
  12. Mahīdhara on Vājasaneyi Saṃhitā, vii. 26;
    Sāyaṇa on Taittirīya Saṃhitā, loc. cit.
  13. Vedische Studien, 2, 82-87. Cf. Macdonell, Vedic Mythology, p. 124;
    Oldenberg, Sacred Books of the East, 46, 120-122.
"https://sa.wiktionary.org/w/index.php?title=धिषणा&oldid=478793" इत्यस्माद् प्रतिप्राप्तम्