सामग्री पर जाएँ

धीवन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवन्¦ त्रि॰ ध्यै--क्वनिप् संप्रसारणम्।

१ ध्यानयुक्ते

२ कर्मयुतेउणादिकोषः। स्त्रियां
“वनो र च” पा॰ ङीप् रश्चा-न्तादेशः। धीवरी बहुव्रीहौ ङीप् रश्च वा। बहुधी-वरी बहुधीवा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवन्¦ m. (-वा)
1. A brazier.
2. A fisherman. E. धृ to hold, Unadi affix कनिन् and ऋ changed to ई।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवन् [dhīvan], a. (-री f.) Clever, skilful. -m.

An artist.

A fisherman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवन् mf( वरी)n. skilful , clever AV.

धीवन् m. an artisan Un2. Sch.

धीवन् m. a fisherman L. (See. next).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhīvan occurs in the Atharvaveda,[१] where it may either be taken with Roth,[२] Bloomfield,[३] and Whitney[४] as an epithet of ‘chariot-builders’ (ratha-kārāḥ), meaning ‘clever,’ or be construed with the scholiast as denoting ‘fishermen’ (dhīvara). The Paippalāda recension has takṣāṇaḥ, ‘carpenters.’

  1. iii. 5, 6.
  2. St. Petersbuig Dictionary, s.v.
  3. Hymns of the Atharvaveda, 114.
  4. Translation of the Atharvaveda, 114.

    Cf. Weber, Indīsche Studien, 17, 194 et seq.;
    Zimmer, Altindisches Leben, 252.
"https://sa.wiktionary.org/w/index.php?title=धीवन्&oldid=473716" इत्यस्माद् प्रतिप्राप्तम्