धैवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धैवर¦ पुंस्त्री धीवरस्यापत्यं वा॰ अत इञ बाधित्वा वेदेअण्। धीवरापत्ये
“सरोभ्यो धैवरम्” यजु॰

३० ।

१६ लोके तु इञ् धैवरिरित्येव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धैवर mf( ई)n. belonging or relating to a fisherman VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhaivara means a ‘fisherman,’ as a member of a caste,[१] in the list of victims at the Puruṣamedha, or ‘human sacrifice,’ in the Yajurveda.[२] Cf. Dhīvara.

  1. This seems to be shown by the patronymic form, ‘descendant of a dhīvara.
  2. Vājasaneyi Saṃhitā, xxx. 16;
    Tait tirīya Brāhmaṇa, iii. 4, 15, 1.
"https://sa.wiktionary.org/w/index.php?title=धैवर&oldid=473725" इत्यस्माद् प्रतिप्राप्तम्