ध्वाङ्क्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वाङ्क्ष पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।2।1

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

ध्वाङ्क्ष पुं।

मत्स्यात्खगः

समानार्थक:ध्वाङ्क्ष

3।3।220।1।1

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ। अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वाङ्क्ष¦ m. (-ङ्क्षः)
1. Any aquatic bird, as a crane, a gull, &c. feeding upon fish.
2. crow.
3. One of the Na4gas.
4. A beggar. f. (-ङ्क्षी)
1. A drug: see काकोली।
2. A female imp or fiend. E. ध्वाङ्क्ष to cry. affix अच्; it and its derivatives, may also be read ध्माक्ष, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वाङ्क्षः [dhvāṅkṣḥ], 1 A crow; (sometimes used at the end of comp. to show contempt; e. g. तीर्थध्वाङ्क्षः q. v.).

A beggar.

An impudent fellow.

A gull, crane; यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्यान् जलादिव । विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥ Mb.12.142.29.

A carpenter. -Comp. -अरातिः an owl. -पुष्टः the (Indian) cuckoo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वाङ्क्ष m. a crow AV. etc. (See. तीर्थ-)

ध्वाङ्क्ष m. Ardea Nivea L.

ध्वाङ्क्ष m. a beggar L.

ध्वाङ्क्ष m. a house

ध्वाङ्क्ष m. (in astrol. ) N. of a योग

ध्वाङ्क्ष m. N. of a नागL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvāṅkṣa, ‘crow,’ is mentioned twice in the Atharvaveda,[१] and in the Sūtras.[२] Possibly the same bird is meant by the words Dhuṅkṣā and Dhūṅksnā.

  1. xi. 9, 9;
    xii. 4, 8.
  2. Kātyāyana Śrauta Sūtra xxv. 6, 9. Cf. Zimmer, Altindisches Leben, 88.
"https://sa.wiktionary.org/w/index.php?title=ध्वाङ्क्ष&oldid=473734" इत्यस्माद् प्रतिप्राप्तम्