नना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नना¦ स्त्री न नमति नम--ड
“सह सुपा” पा॰ स॰।

१ वाक्येनिघण्टुः। नम--बा॰ ड्यु।

२ मातरि

३ दुहितरि च स्त्री
“उपल प्रक्षिणी नना” ऋ॰

९ ।

११

२ ।


“नना मातादुहिता वा नमनक्रियायोग्यत्वात्। माता खल्वपत्यंप्रति स्तनपानादिना नमनशीला भवति। दुहिता वाशुश्रूषार्थम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नना [nanā], Ved.

Speech.

Mother.

A daughter; कारुरहं ततो भिषगुपलप्रक्षिणी नना Ṛv.9.112.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नना f. fam. expression for " mother " RV. ix , 112 , 3 (See. 2. तत)

नना f. = वाच्Naigh. i , 11.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nanā is a familiar name for mother, parallel with Tata, for father, with which it is found in a verse of the Rigveda[१] describing the occupations of the parents of the poet.

  1. ix. 112, 3. Cf. Nirukta, vi. 6, and see Upala-prakṣiṇī.
"https://sa.wiktionary.org/w/index.php?title=नना&oldid=473746" इत्यस्माद् प्रतिप्राप्तम्