नय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ङ, नयते । इति दुर्गादासः ॥

नयः, पुं, (नीयतेऽनेनेति । नी + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) नीतिः । तत्पर्य्यायः । नायः २ इत्यमरः । ३ । २ । ९ ॥ (यथा, पञ्चतन्त्रे । १ । ३८५ । “कथञ्चिन्न विकल्पन्ते विद्बद्भिश्चिन्तिता नयाः ॥”) द्यूतविशेषः । इति मेदिनी । ये, ३४ ॥ नैगमादिः । इति हेमचन्द्रः ॥ न्याय्ये नेतरि च त्रि । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय पुं।

नीतिः

समानार्थक:अभ्रेष,न्याय,कल्प,देशरूप,समञ्जस,नय,नाय,धर्म

3।2।9।1।3

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय¦ गतौ भ्वा॰ आत्म॰ सक॰ सेट्। नयते अनयिष्ट। नेये

नय¦ पु॰ नी--भावे अच्।

१ नीतौ अमरः।
“विषमोऽपिविगाह्यते नयः कृततीर्थः पयसामिवाशयः” किरा॰।

२ द्यूत-भेदे मेदि॰।

३ नैगमादौ हेमच॰। नयति संसारपारं भक्तम्नी--कर्त्तरि अच्।

४ विष्णौ
“रामोविरामोविरजा मार्गोनेयो नयोऽनयः” विष्णुसं॰। नैगमादिश्च सिद्धान्तादिः
“एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम्”
“तत्रापिपरमाणौ स्यात् पाको वैशेषिचे नये” भाषा॰।

५ न्याय्ये

६ नेतरि च त्रि॰ शब्दच॰ ततः आकर्षा॰ कुशलाद्यर्थेवुन्। नयक नीतिकुशले त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय¦ r. 1st cl. (नयते) To go, to move: see णय and णी | भ्वा० आ० सक० सेट् |

नय¦ mfn. (-यः-या-यं)
1. Fit, right, proper.
2. Leading, conducting, (who or what does so.) m. (यः)
1. Guiding, directing, (literally or figura- tively, as in morals, &c.)
2. Polity, civil and military government.
3. The theological part of the Ve4das.
4. A sort of dice or men for playing with.
5. A guide, a conductor. E. नय् to go, affix घञ्, or णी to guide, &c. affix भावे अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय [naya], a. [नी भावे अच्]

Leading, conducting.

A guide.

Suitable, right, proper.

यः Guiding, leading, managing.

(a) Behaviour, course of conduct, conduct, way of life as in दुर्नय. सितोन्नतेनैव नयेन हृत्वा कैलासशैलस्य यदग्रशोभाम् Bu. Ch.1.3. (b) Prudent or righteous conduct, virtue. नयानयौ दण्डनीत्याम् Kau. A.1.2.

Prudence, foresight, circumspection; तत् तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः Pt.1.371;3.176.

Policy, political wisdom, statesmanship, civil administration, state-policy; नयप्रचारं व्यवहारदुष्टताम् Mk.1.7; नयगुणोप- चितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः R.9.27; नयशालिभिः Mu.1.22.

Morality, justice, rectitude, equity; चलति नयान्न जिगीषतां हि चेतः Ki.1.29;2.3;6.38;16.42.

A plan, design, scheme; हितैः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः । कथंचिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ Pt.1.339;377; Mu.6.11;7.9.

A maxim, principle.

Course, method, manner.

A system, doctrine, opinion.

A philosophical system; वैशेषिके नये Bhāṣā P.15.

N. of Viṣṇu.

A kind of game. -Comp. -कोविद, -ज्ञa. skilled in policy, prudent. -ग a. behaving properly or prudently. -चक्षुस् a. having political foresight, wise, prudent; अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे R.1.55.-नेतृ m. a master in politics. -पीठी the board or cloth on which men are moved in play. -प्रयोगः political wisdom, statesmanship. -वादिन् m. a politician; Pt.3.-विद् m., -विशारदः a politician, statesman; सन्धिविग्रहिको कार्यो राज्ञा नयविशारदः Matsya P.

शास्त्रम् the science of politics.

any work on politics or political economy.

a work on morality. -शालिन् a. just, righteous; नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः Ki.5.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नय m. (1. नी)leading (of an army) R.

नय m. conduct , behaviour , ( esp. ) prudent -cconduct or -bbehaviour , good management , polity , civil and military government MBh. Ka1v. etc.

नय m. wisdom , prudence , reason( नयibc. or नयेषु, in a prudent manner MBh. ) R. BhP.

नय m. plan , design MBh. Pan5c. Katha1s.

नय m. leading thought , maxim , principle , system , method , doctrine R. Sa1h. Bha1sha1p. Sarvad.

नय m. a kind of game and a sort of dice or men for playing it L.

नय m. N. of a son of धर्मand क्रियाPur.

नय m. of a son of 13th मनुHariv.

नय m. guide , conductor L.

नय mfn. fit , right , proper L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is politics; according to प्रह्लाद, it must be a means to realise Hari; फलकम्:F1:  भा. VII. 6. २६.फलकम्:/F persons versed in Naya praise भेद उपाय। फलकम्:F2:  M. २२३. 4 and १६.फलकम्:/F [page२-205+ ३२]
(II)--a son of Uttama Manu. Br. II. ३६. ३९.
(III)--a son of Raucya Manu. Br. IV. 1. १०४.
(IV)--a son of क्रिया. वा. १०. ३५.
(V)--a साध्य god. वा. ६६. १६.
(VI)--one of विश्वामित्र's sons. वा. ९१. ९६.
(VII)--one of the २० Amita1bha गणस्. वा. १००. १७.
"https://sa.wiktionary.org/w/index.php?title=नय&oldid=431626" इत्यस्माद् प्रतिप्राप्तम्