नाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि- कल्पद्रुमः ॥ (भ्वां-परं-आत्मं च-सकं-ऐश्ये अकं- सेट् ।) दन्त्यादिरयम् । ऋ, अननाथत् । ङ, प्रणाथते प्रनाथते । दव उपतापः । आशी- रिष्टार्थाशंसनम् । ङित्त्वेऽपि शपथाशीर्गत्यनु- कारे इति नियमादाभ्यामाशिषोऽन्यत्र परस्मै- पदम् । नाथति शत्रुं बली उपतापयतीत्यर्थः । नाथते श्रियं लोकः आशंसते इत्यर्थः । नाथति धनी ईश्वरः स्यादित्यर्थः । नाथति भूपं भूमिं विप्रः प्रार्थयतीत्यर्थः । मार्गणैरथ तव प्रयो- जनं नाथसे किमु न भूभृतः पतिमिति भारवौ याचनमप्याशंसाविशेषः । आशिषि नित्य- मात्मनेपदमन्यत्र विभाषयेति केचित् । इति दुर्गादासः ॥

नाथः, पुं, (नाथति ईश्वरो भवतीति । नाथ ऐश्ये + अच् ।) ऐश्ययुक्तः । तत्पर्य्यायः । अधिपः २ ईशः ३ नेता ४ परिवृढः ५ अधिभूः ६ पतिः ७ इन्द्रः ८ स्वामी ९ आर्य्यः १० प्रभुः ११ भर्त्ता १२ ईश्वरः १३ विभुः १४ ईशिता १५ इनः १६ नायकः १७ । इति हेमचन्द्रः । ३ । २३ ॥ (यथा, रामायणे । २ । ४८ । १७ । “स हि नाथो जनस्यास्य स गतिः स परायणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ¦ दवे (उपतापे) प॰ आशिषि आत्म॰ ऐश्येऽर्थने च पर॰भ्वा॰ मक॰ सेट् नाथति दुनोति ईष्टे याचते इत्यर्थःनाथते आशंसते इत्यर्थः। अनाथीत् अनाथिष्ट। ननाथ-थे ऋदित् अननाथत्। नाथः। अणोपदेशत्वात् सतिनिमित्ते म णत्वम् प्रनाथति। याचने
“सन्तुष्टमिष्टानितमिष्टदेतं नाथन्ति के नाम न लोकनाथम्” नैष॰
“आ-शिषि नाथः” पा॰ आशीर्वादे एवात्मनेपदविधानात्उपतापयाचनादौ परस्यैपदित्वम् अतएव काव्यप्र॰
“दीनं त्वामनुनाथते कुचयुगम्” इति च्युतसंस्कृतिदोषेउदाहृत्योक्तं यथा अत्र अनुनाथते इति। सर्पिषोनाथते इत्यादावशिष्येव नाथतेरात्मनेपदं विहितम्।
“आशिषि नाथः” इति सू॰ अत्र तु याधनमर्थः तस्मात्
“दीनं त्वामनुनाथति स्तनयुगमिति” पठनीयम्।

नाथ¦ पु॰ नाथ ऐश्ये अच्। स्वामिनि ईश्वरे हेमच॰।
“अन-र्घ्यमर्घ्येण तमद्रि नाथः” कुमा॰
“त्रिलोकनाथेन सतांमथद्विषः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ (ऋ) नाथृ¦ r. 1st cl. (नाथति-ते)
1. To ask or beg.
2. To bless.
3. To destroy.
4. To have wealth or power.
5. To be deceased. उपतापे पर० आशिषि आत्म० ऐश्ये अर्थने च पर० भ्वा० सक० सेट् |

नाथ¦ m. (-थः)
1. A master, a lord.
2. A name of SIVA, especially in the form of a Linga; it is usually compounded with some word relat- ing to the legendary history of the Linga, as Somana4tha, the Linga set up by SOMA, &c.
3. A name adopted by a class of Yogis, as GORAKSHANA4THA, &c.
4. A rope passed through the nose of a draft ox. E. नाथ् to ask, (from whom,) and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथः [nāthḥ], [नाथ्-अच्]

A lord, master; leader; नाथे कुत- स्त्वय्यशुभं प्रजानाम् R.5.13;2.73;3.45; त्रिलोक˚, कैलास˚ &c. भर्तुनाथा हि नार्यः Pratimā 1.25; विजने$पि च नाथवानिवास्मि Bu. Ch.5.69.

A husband.

A rope passed through the nose of a draft-ox.

A possessor.

A protector; अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि Rām.2.53.17.-Comp. -हरिः a beast (पशु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाथ n. refuge , help AV. TBr.

नाथ m. a protector , patron , possessor , owner , lord (often ifc. , esp. in names of gods and men e.g. गोविङ्द-, जगन्-etc. ; but also mf( आ)n. possessed of occupied by , furnished with See. स-)

नाथ m. a husband ( esp. in voc. ) MBh. Ka1v. etc.

नाथ m. a rope passed through the nose of a draft ox L.

नाथ m. N. of sev. authors Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वैकुण्ठ God from the root meaning, pro- tection. Br. II. ३६. ५७; वा. ६४. १९.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nātha in Vedic literature[१] appears only as a neuter meaning ‘protection,’ and is of rare occurrence.[२] Generally, too, very little appears in Vedic literature of practices such as those which produced Anglo-Saxon society or the Roman patronatus.

  1. Av. iv. 20, 9;
    ix. 2, 17;
    xviii. 1, 13;
    Taittirīya Brāhmaṇa, i. 6, 4, 1. Also in Av. xiii. 2, 37, nātha-kāma, ‘seeking help’;
    xi, 1, 15, nātha-vid, ‘finding help’;
    Pañcaviṃśa Brāhmaṇa, xiv. 11, 23, nātha-vindu, ‘procuring protection,’ as the name of a Sāman, or chant.
  2. In the post-Vedic literature, on the other hand, the word is a masculine, meaning ‘protector,’ and is very common.
"https://sa.wiktionary.org/w/index.php?title=नाथ&oldid=500601" इत्यस्माद् प्रतिप्राप्तम्