नावाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नावाज/ नावा m. a boatman , sailor S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāvāja (‘ship-propeller’), a ‘boatman,’ is mentioned in the Śatapatha Brāhmaṇa (ii. 3, 3, 5).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नावाज&oldid=473780" इत्यस्माद् प्रतिप्राप्तम्