नासा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा, स्त्री, (नासते शब्दायते इति । नास शब्दे + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । ततष्टाप् । नास्यतेऽनयेति । नास + करणे घञ् वा ।) नासिका । नाक् इति भाषा । सा च गर्भस्थबालकस्य पञ्चभिर्मासैर्भवति । इति सुखबोधः ॥ तस्याः शुभाशुभलक्षणं यथा, -- “शुकनासः सुखी स्याच्च शुष्कनासेऽतिजीवनम् । छिन्नाग्ररूपनासः स्यादगम्यागमने रतः ॥ दीर्घनासे च सौभाग्यं चौर आकुञ्चितेन्द्रियः । स्त्रीमृत्युश्चिपिटनास ऋजुर्भाग्यवतां भवेत् ॥ अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे । क्रूरे दक्षिणवक्रा स्याद्धनिनाञ्च क्षुतं सकृत् ॥” इति गरुडपुराणम् ॥ द्वारोपरिस्थितदारु । झान् काठ इति कपालि इति च भाषा । इत्यमरः । २ । २ । १३ ॥ वासक- वृक्षः । इति रजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा स्त्री।

द्वारस्तम्भोपरिस्थितदारुः

समानार्थक:नासा

2।2।13।2।2

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

नासा स्त्री।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।4

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा¦ स्त्री नास--शब्दे भावे अ।

१ शब्दे बा॰ करणे अ।

२ नासिकायां

३ गन्धग्राहकेन्द्रियभेदे च। द्वारोपस्थितकाष्ठे (झनकाठ) (कपालि) ख्याते

४ पदार्थे अमरः

५ वासकवृक्षे राजनि॰ तत्पुष्पस्य नासाकृतित्वात्तस्यतथात्वम्। नासायाः शुभाशुभलक्षणं गारुडे उक्तं यथा
“शुकनासः सुखी स्याच्च शुकनासेऽतिजीवनम्। छिन्नाग्ररूपनासः स्यादगम्यागमने रतः। दीर्घनासे चसौमाग्यं चौर आकुञ्चितेन्द्रियः। स्त्रीमृत्युश्चिपिटनास[Page4051-a+ 38] ऋजुर्भाग्यवतां भवेत्। अल्पच्छिद्रा सुपुटा च अवक्रा चनृपेश्वरे। क्रूरे दक्षिणवक्रा स्याद्धनिनां च क्षुतं सकृत्” इति गरुडपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा¦ f. (-सा)
1. The nose.
2. The upper timber of a door.
3. The trunk of an elephant. E. णस् to sound, to stand, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा [nāsā], [नास्-भावे अ]

The nose; स्फुरदधरनासापुटतया U.1.29; प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ Bg.5.27.

The trunk of an elephant.

The upper timber of a door.

A sound. -Comp. -अग्रम् the tip of the nose; त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ Māl.1.1. -अन्तिक a. reaching to the nose (a stick); स्यात्तु नासान्तिको विशः (दण्डः) Ms.2.46. -छिद्रम्, -रन्ध्रम्, -विवरम्, -विरोकः a nostril; नासाविरोकपवनोल्लसितं तनीयः Śi.5.54. -छिन्नी f. N. of a bird with a divided beak. -दक्षिणावर्तः Wearing the nose ornament in the right nostril (showing abundant wealth and progeny). -दारुः n. the upper timber of a door-frame. -नाहः the thickening of the membrane of the nose. -परिस्रावः running at the nose, a running cold. -पुटः, -पुटम् a nostril. ˚मर्यादा the septum of the nose. -वंशः the bridge of the nose.-वामावर्तः Wearing the nose-ornament in the left nostril (as a mark of sorrow or childlessness). -वेधः perforation of the nose. -स्रावः a running cold. नासिकः (-कम्) N. of a sacred place in the Bombay state.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासा f. the nose (either du. e.g. AV. v , 23 , 3 , or sg. Mn. MBh. etc. ; ifc. f( आ). MBh. R. etc. )

नासा f. proboscis(See. गज-न्)

नासा f. = -दारु(below) L.

नासा f. Gendarussa Vulgaris L. (See. 3. नस्and नासिका).

"https://sa.wiktionary.org/w/index.php?title=नासा&oldid=500627" इत्यस्माद् प्रतिप्राप्तम्