नाहुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाहुष(षि)¦ पु॰ नहुषस्यापत्यं वा॰ अण् अत इञ् वा। नहुषनृपापत्ये यजातौ।
“ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः” भा॰ आ॰

७५ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाहुषः [nāhuṣḥ] षिः [ṣiḥ], षिः An epithet of Yayāti; एका तु तस्य राजर्षे- र्नाहुषस्य पुरस्कृता Rām.7.58.8; Bhāg.1.6.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाहुष mf( ई)n. (fr. नहुष)neighbouring , kindred

नाहुष m. neighbour , kinsman RV.

नाहुष m. (fr. नहुष)patron. of ययातिMBh. R etc. N. of a serpent-demon Va1yuP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the patronymic of ययाति (s.v.) knew the power of the yoga of विष्णु. भा. II. 7. ४४; X. ६०. ४१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāhuṣa, like Nahus, means, according to the St. Petersburg Dictionary, in some passages of the Rigveda[१] ‘neighbouring’ as an adjective, and once[२] as a substantive ‘neighbour.’ If, on the other hand, Nahus is taken as a proper name, then Nāhuṣa no doubt denotes ‘belonging to the Nahus people,’ and, as a substantive, ‘King of the Nahus.’

  1. i. 100, 16;
    v. 73, 3;
    vi. 22, 10;
    viii. 6, 24.
  2. viii. 95, 2.
"https://sa.wiktionary.org/w/index.php?title=नाहुष&oldid=473782" इत्यस्माद् प्रतिप्राप्तम्