निदानम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • निदानं, निमित्तं, कारणं, प्रयोजनं, आलम्बनं, उत्पादकं, उपादानं, कार्यं, कुर्वद्रूपं, कृत्यं, धातुं, निबन्धनं, बैजिकं, प्रस्थानं, प्रयुक्तं, मूलं, लक्षणं, व्याप्यं, करणम्।

नामम्[सम्पाद्यताम्]

  • निदानं नाम निमित्तं, प्रयोजनम्।

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. ഹേതു
  2. നിദാനം
  3. കാരണം

आङ्ग्लम्-

Albanian: [[arsye#फलकम्:sq|{{फलकम्:sq/script|lang=sq|arsye}}]] (sq)

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदानम्, क्ली, (नि निश्चयं दीयतेऽनेनेति । नि + दा + करणे ल्युट् ।) आदिकारणम् । इत्य- मरः । १ । ४ । २८ ॥ (यथा, रघुः । ३ । १ । “निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हृदलक्षणं दधौ ॥”) कारणम् । वत्सदामादि । (यथा, ऋग्वेदे । ६ । ३२ । २ । “उदुश्रियाणामसृजन्निदानम् ॥” नि + दो छेदे + भावे ल्युट् ।) कारणक्षयः । इति मेदिनी । ने, ८३ ॥ (नि + दै प शोधने + भावे ल्युट् ।) शुद्धिः । तपःफलयाचनम् । अवसा- नम् । इति हेमचन्द्रः । ६ । १५० ॥ रोग- निर्णयः । इति विश्वः ॥ तत्पर्य्यायः । रोग- लक्षणम् २ आदानम् ३ रोगहेतुः ४ । इति राजनिर्घण्टः ॥ * ॥ “निदानं पूर्ब्बरूपाणि रूपाण्युपशयस्तथा । सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते ॥” इति माधवकरः ॥ (“सेति कर्त्तव्यताको रोगोत्पादकहेतुर्निदानम् ।” इति रुग्विनिश्चयव्याख्याने विजयेनोक्तम् ॥ “इह खलु हेतुर्निमित्तमायतनं कर्त्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम् । तत्त्रि- विधं असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परि- णामश्चेत्यतस्त्रिविधविकल्पा व्याधयः प्रादुर्भव- न्त्याग्नेयसौम्यवायव्याः ।” इति निदानस्थाने प्रथमेऽध्याये चरकेणोक्तम् ॥ पैलमुनिकृत- चिकित्साग्रन्थविशेषः । यथा, ब्रह्मवैवर्त्ते । १ । १६ । २१ । “पैलो निदानं करथस्तन्त्रं सर्व्वधरं परम् । द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदानम् [nidānam], 1 A band, rope, halter; उदुस्रियाणामसृजन्नि- दानम् Rv.6.32.2.

A rope for tying up a calf; बालजेन निदानेन कांस्यं भवतु दोहनम् Mb.13.94.41.

A primary cause, the first or essential cause; निदानमिक्ष्वाकुकुलस्य सन्ततेः R.3.1; अथवा बलमारम्भो निदानं क्षयसम्पदः Śi.2.94.

A cause in general; मुञ्च मयि मानमनिदानम् Gīt.5.

(in medicine) Inquiry into the causes of a disease, pathology.

Diagnosis of a disease.

End, termination.

Purity, purification, correctness.

Claiming the reward of penitential acts. -Comp. -स्थानम् one of the departments of medical science, Pathology.

"https://sa.wiktionary.org/w/index.php?title=निदानम्&oldid=500644" इत्यस्माद् प्रतिप्राप्तम्