निष्क्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रियम्, क्ली, (निर्गता क्रिया यस्य ।) ब्रह्म । यथा, वेदान्तसूत्रभाष्यम् । “निष्क्रियं निर्गुणं शान्तं निरपेक्षं निरञ्जनम् ॥” क्रियाशून्ये, त्रि । यथाह कश्चित् । “बन्धनानि यदि सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोऽपि षडङ्घ्रि- र्निष्क्रियो भवति पङ्कजबद्धः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय¦ त्रि॰ निर्गता क्रिया यस्य प्रा॰ ब॰ षत्वम्। क्रि-यादिव्यापारशून्ये
“निष्कलं निष्क्रियं शान्तं निरबद्यंनिरञ्जनम्” श्रुतिः
“निष्क्रियस्य तदसम्भवात्” सा॰ सू॰
“अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय¦ mfn. (-यः-या-यं)
1. Abstaining from ceremonial rites.
2. Idle, unoccupied. n. (-यं) BRAMHA4 or the Supreme Spirit. E. निर neg. क्रिया act.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय/ निष्--क्रिय mfn. = -कर्नन्Up. MBh. etc.

निष्क्रिय/ निष्--क्रिय n. " the actionless One " , the Supreme Spirit W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a class of ascetics. भा. III. १२. ४३.

"https://sa.wiktionary.org/w/index.php?title=निष्क्रिय&oldid=431937" इत्यस्माद् प्रतिप्राप्तम्