निहाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका, स्त्री, (नियतं जहाति भुवमिति । नि + हा त्यागे + “नौ हः ।” उणां ३ । ४४ । इति कन् ।) गोधिका । इत्यमरः । १ । १० । २२ ॥ (यथा, ऋग्वेदे । १० । ९७ । १३ । “साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका स्त्री।

'गोह'_'जलगोधिका'_इति_विख्यातजन्तुविशेषः

समानार्थक:निहाका,गोधिका

1।10।22।1।3

गण्डूपदः किञ्चुलको निहाका गोधिका समे। रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका¦ स्त्री नियतं जहाति भुवं हा--कन् ह्रस्वः। गो-धिकायाम् अमरः
“साकं नश्य निहाकया” ऋ॰

१० ।

९७

१३
“नीहाराय स्वाहा निहाकायै स्वाहा” तैत्ति॰सू॰





११

११

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका¦ f. (-का) An iguana or the Gangetic alligator. E. नि before, हा to quit, Una4di aff. कन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका [nihākā], 1 The Gangetic alligator.

A storm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहाका f. " coming down " , a storm , whirlwind RV.

निहाका f. an iguana , the Gangetic alligator L. (according to , Un2. iii , 42 fr. next) .

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nihākā in the Rigveda[१] and the Taittirīya Saṃhitā[२] appears to denote some phenomenon of a storm, perhaps the ‘whirlwind.’

  1. x. 97, 13.
  2. vii. 5, 11, 1 (following nīhāra).
"https://sa.wiktionary.org/w/index.php?title=निहाका&oldid=473790" इत्यस्माद् प्रतिप्राप्तम्