नीहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहारः, पुं, (निर्ह्रियते इति । नि + हृ + घञ् । उपसर्गस्य घञीति दीर्घत्वम् ।) घनीभूतशिशि- रम् । तत्पर्य्यायः । अवश्यायः २ तुषारः ३ तुहिनम् ४ हिमम् ५ प्रालेयम् ६ महिका ७ । इत्यमरः । १ । ३ । १८ ॥ खजलम् ८ निशा- जलम् ९ । इति त्रिकाण्डशेषः ॥ निहारः १० मिहिका ११ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २२८ । २ । “खाण्डवञ्च वनं सर्व्वं पाण्डवो बहुभिः शरैः । प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥”) अस्य गुणः । कफवायुवर्द्धकत्वम् । इति राज- वल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार पुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।2

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार¦ पु॰ निह्रियते नि + हृ--कर्मणि घञ दीर्घः। घनीभूते

१ शिशिरे

२ हिमे च अमरः
“नीहारजालमलिनाः पुनरु-क्तसान्द्राः” माघः वृ॰ र॰ टीकोक्ते त्रयोविंशतिरगणात्मके

२ दण्डकभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार¦ m. (-रः)
1. Frost, hoar-frost.
2. Heavy dew.
3. Evacuation. E. नि before, हृ to steal or take, aff. कर्मणि घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहारः [nīhārḥ], [नि-हृ कर्मणि घञ् दीर्घः]

Fog, mist; नीहारमग्नो दिनपूर्वभागः R.7.6; Y.1.15; Ms.4.113; नीहारधूमार्कानला- निलानाम् Yogagrantha.

Hoar-frost, heavy dew.

Evacuation. -Comp. -करः the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीहार/ नी--हार m. (once n. )mist , fog , hoar-frost , heavy dew RV. etc. (See. नि-हारunder नि-हृ)

नीहार/ नी--हार m. evacuation(See. निर्-ह्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the place where elephants of the four quar- ters throw out the waters in different ways. Br. II. २२. ५२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīhāra, ‘mist,’ occurs in the Rigveda[१] and later.[२]

  1. x. 82, 7.
  2. Taittirīya Saṃhitā, vii. 5, 11, 1;
    Kāṭhaka Saṃhitā, xxviii. 4;
    Vājasaneyi Saṃhitā, xxii. 26;
    xxv. 9;
    Av. vi. 113, 2;
    xviii. 3, 60;
    Taittirīya Āraṇyaka, i. 10, 7;
    vi. 4, 1;
    Chāndogya Upaniṣad, iii. 19, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=नीहार&oldid=473800" इत्यस्माद् प्रतिप्राप्तम्