नीच्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच्य m. pl. " living below " , N. of certain nations in the west AitBr.

नीच्य Nom. P. च्यति, to be in a low situation , be a slave Siddh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīcya (‘living below’) is a designation of certain nations of the west. The Nīcyas are mentioned in the Aitareya Brāhmaṇa (viii. 14) as distinguished from the people of Madhyadeśa, and no doubt mean the inhabitants of the Indus and Panjab regions.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नीच्य&oldid=473792" इत्यस्माद् प्रतिप्राप्तम्