नीवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीविः, स्त्री, (निव्ययति निवीयते वा । नि + व्येञ् + “नौ व्यो यलोपः पूर्ब्बस्य च दीर्घः ।” उणां । ४ । १३५ । इति इञ् यलापः निशब्दस्य दीर्घत्वञ्च । ततः कृदिकारादिति वा ङीष् ।) परिपणम् । बणिजां मूलधनम् । राजपुत्त्रादेर्बन्धकः । इति सुभूतिः ॥ स्त्रीकटी- वस्त्रबन्धः । को~चडी इति भाषा । (यथा, महाभारते । २ । ६३ । १९ ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवि(वी)¦ स्त्री निव्ययंति निवीयते वा नि + व्ये--इन् यलोपदोर्घौ डिच्च वा ङीप्।

१ बणिजां मूलधने

२ स्त्रीकटीवस्त्र-वन्थे अमरः
“नीविं प्रति प्रणिहिते च करे प्रियेण” सा॰ द॰
“नीवीरतिक्रम्य सितेतरस्य” कुमा॰
“आलोच्य प्रिय-तममंशुके विनीवौ” माघः
“निवीप्रविश्रंसनकरः” भा॰स्त्री॰

२४ अ॰।

३ वस्त्र{??}
“अवनिज्य पूर्ववन्नी विंविश्रस्य नमोव इत्यादि” कात्या॰

४१

१५

४ राजपुत्रा-देर्बन्धके सुभूतिः तत्र मूलधने
“निजगृहमिवानुप्रविश्यनीविं सारमहतीमादाय गिरमाम्” दशकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवि(वी)¦ f. (-विः-वी)
1. Capital, principal, stock.
2. Stake, wager.
3. A cloth round a woman's waist, or the ends of the cloth passed round the loins so as to hold the whole together; on being lossed the lower members are exposed: the tie of drawers worn by women, &c.
4. The outer tie of a packet, in which the offer- ings of a Sudra at funeral obsequies are presented. E. नि before, व्येञ् to cover, Una4di aff. इन् and ङीप् optionally added; the इ of नि is made long, and the radical finals rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीविः [nīviḥ] वी [vī], वी f. [निव्ययति निवीयते वा निव्ये-इन्; cf. Uṇ.4, 135]

A cloth worn round a woman's waist, or more properly the ends of the cloth tied into a knot in front, the knot of the wearing garment; प्रस्थानभिन्नां न बबन्ध नीविम् R.7.9; नीविबन्धोच्छ्वसनम् Mā.l.2.5; Ku.1.38; नीविं प्रति प्रणिहिते तु करे प्रियेण K. P.4; Me.7; Śi.1.64.

The outer tie of a packet in which the offerings of a Sūdra at funeral obsequies are presented.

Capital, principal, stock; नीवीमवलिखतः द्विगुणः (दण्डः) Kau. A 2.7; शेषमायव्ययौ नीवी च Kau A.2.6.

A stake, wager.

Prison; नीवी स्याद्बन्धनागारे धने स्त्रीवस्त्रबन्धने Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवि/ नी--वि See. नी-वि.

नीवि f. or नीवी(prob. fr. नि+-व्ये)a piece of cloth wrapped round the waist ( esp. as worn by women ; but See. Va1m. i , 3 , 5 ) , a kind of skirt or petticoat VS. AV. S3Br. MBh. etc.

नीवि f. a band or cord for tying together folded कुश-grass in making offerings at the funeral rites of a शूद्रL.

नीवि f. a hostage L.

नीवि f. capital , principal stock Das3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīvi is the name of the ‘undergarment,’ probably a simple apron of cloth, worn by both men and women, but especially by the latter. It is mentioned in the Atharvaveda[१] and later.[२]

  1. viii. 2, 16;
    xiv. 2, 50. Cf. nīvibhārya, ‘to be borne in the apron,’ viii. 6, 20.
  2. Taittirīya Saṃhitā, vi. 1, 1, 3;
    Vājasaneyi Saṃhitā, iv. 10;
    Satapatha Brāhmaṇa, i. 3, 3, 6;
    iii. 2, 1, 15, etc.

    Cf. Zimmer, Altindisches Leben, 262;
    Schrader, Prehistoric Antiquities, 331.
"https://sa.wiktionary.org/w/index.php?title=नीवि&oldid=473799" इत्यस्माद् प्रतिप्राप्तम्