नृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतिः, स्त्री, (नृत् नर्त्तने + “इगुपधात् कित् ।” उणां ४ । ११९ । इति इन् स च कित् ।) नर्त्त- नम् । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १० । १८ । ३ । “प्राञ्चो अगाय नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृति¦ स्त्री नृत--गात्रविक्षेपे इन् किच्च अभिवानात् स्त्रीत्वम्। नर्त्तने शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृति¦ f. (-तिः) Dancing, the science or practice. E. नृत् to dance, aff. कि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतिः [nṛtiḥ], f.

Dancing, dance.

Solemn appearance, show.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृति f. id. RV.

नृति f. grand or solemn appearance , show ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nṛti in one passage of the Atharvaveda[१] seems to mean a bag of skin. But though the Paippalāda recension has the same text, it is clear that we must read Dṛti with Roth[२] and Whitney.[३] Ludwig[४] renders the word ‘dancer,’ which makes no sense in the context.

  1. vi. 18, 3.
  2. St. Petersburg Dictionary, s.v.
  3. Translation of the Atharvaveda, 294. Cf. Weber, Indische Studien, 5, 235;
    Bloomfield, Hymns of the Atharvaveda, 468.
  4. Translation of the Rigveda, 3, 514.
"https://sa.wiktionary.org/w/index.php?title=नृति&oldid=473802" इत्यस्माद् प्रतिप्राप्तम्