नेष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टा, [ऋ] पुं, (नयति शुभमिति । नी + “नप्तृ- नेष्टृत्वष्ट्रिति ।” उणां २ । ९६ । इति तृन्प्रत्य- येन साधुः ।) ऋत्विक् । इति संक्षिप्तसारो- णादिवृत्तिर्भूरिप्रयोगश्च ॥ (त्वष्टृदेवः । इति सायनः ॥ यथा ऋग्वेदे । १ । १५ । ३ । “अभियज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टृ¦ पु॰ नी--तृन् नि॰ षुक्। ऋत्विग्भेदे उज्ज्वलद॰।
“ग्नावो नेष्टः! पिब ऋतुना” ऋ॰

११

५३
“समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम्” कात्या॰

८६

२१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टृ¦ m. (-ष्टा) One of the sixteen officiating priests at a soma sacrifice. E. णी to lead or conduct the ceremonies, Una4di aff. तृन्, and षुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टृ [nēṣṭṛ], m. One of the chief officiating priests at a Soma sacrifice (whose number is 16).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टृ m. (prob. fr. नीaor. stem नेष्; but See. Pa1n2. 3-2 , 135 Va1rtt. 2 etc. ) one of the chief officiating priests at a सोमsacrifice , he who leads forward the wife of the sacrificer and prepares the सुरा( त्वष्टृso called RV. i , 15 , 3 ) RV. Br. S3rS. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Neṣṭṛ, the name of one of the chief priests at the Soma sacrifice, occurs in the Rigveda[१] and later.[२] See Ṛtvij.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेष्टृ पु.
जो नेतृत्व करता है। अध्वर्यु का सहायक ऋत्विज्। वह यजमान पत्नी के आगे-आगे चलता है, और ‘सुरा’ तैयार करता है, आप.श्रौ.सू. 12.5.2 (सोम)। उसके पास एक धिष्ण्या होती है और वह सवन में भाग लेता है, आप.श्रौ.सू. 12.12.2; -०चमस। नेष्टृचमस

  1. i. 15, 3;
    ii. 5, 5, etc.
  2. Taittirīya Saṃhitā, i. 8, 18, 1;
    vi. 5, 8, 5. 6;
    Aitareya Brāhmaṇa, vi. 3, 10, etc.;
    Śatapatha Brāhmaṇa, iii. 8, 2, 1, etc.;
    Pañcaviṃśa Brāhmaṇa, xxv. 15, etc.

    Cf. Hillebrandt, Vedische Mythologie, 1, 250, 261, 527.
"https://sa.wiktionary.org/w/index.php?title=नेष्टृ&oldid=478951" इत्यस्माद् प्रतिप्राप्तम्