सामग्री पर जाएँ

पचति

विकिशब्दकोशः तः

संस्कृतम्

[सम्पाद्यताम्]

पाकम् करोति, पच् धातु परस्मै पदि



नामरूपाणी

[सम्पाद्यताम्]

पचन्

पाकमानः

पक्ववान्

पक्तः

पच्यम्- पक्तुम् योग्यम्

पचनीयम्

पचितव्यम्

पिपतिषा

पाकयति

पक्तुम्

पक्त्वा

अन्य शब्दाः

[सम्पाद्यताम्]

पाकम् पाचकम्

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचति¦ पु॰ पच--धातुस्वरूपे श्तिप्। पचधातुस्वरूपे
“कर्मस्थाः पचतेर्भावः” व्याक॰ का॰।

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाके
2.4.48
[br] श्रीणाति श्रीणीते पचति पचते श्रपयति रन्धयति विक्लेदयति साधयति श्राति श्रायति विक्लिद्यति राध्यति राध्यते पच्यते क्वथ्यते

"https://sa.wiktionary.org/w/index.php?title=पचति&oldid=500748" इत्यस्माद् प्रतिप्राप्तम्