पत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तिः, पुं, (पद्यते विपक्षसेनां प्रति पद्भ्यां गच्छ- तीति । पद्यौ ङ गतौ + “पदिप्रथिभ्यां नित् ।” उणां ४ । १८२ । इति तिः स च नित् ।) पदा- तिकः । इत्यमरः । २ । ८ । ६६ । (यथा, रघुः । ७ । ३७ । “पत्तिः पदातिं रथिनं रथेश- स्तुंरङ्गसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्बन्दि बभूव युद्धम् ॥” * ॥ पद्यते विपक्षं प्राप्नोतीति । पद् + तिन् ।) वीरः । इति विश्वः ॥

पत्तिः, स्त्री, (पत ऌ गतौ + भावे क्तिन् ।) गतिः । (पत्यते विपक्षो यया । पत् + करणे क्तिन् ।) सेनाविशेषः । यदुक्तं अमरे । २ । ८ । ८० । “एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्ति पुं।

पदातिः

समानार्थक:पदाति,पत्ति,पदग,पादातिक,पदाजि,पद्ग,पदिक

2।8।66।2।2

त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे। पदातिपत्तिपदगपादातिकपदाजयः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पत्ति पुं।

पत्तिसेना

समानार्थक:पत्ति

2।8।80।1।1

एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका। पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम्.।

पदार्थ-विभागः : नाम

पत्ति स्त्री।

गतिः

समानार्थक:पत्ति,साधन,यात्रा

3।3।72।2।1

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः। पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥

 : पक्षिगतिविशेषः, अश्वगतिविशेषः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्ति¦ पु॰ पद--तिन्।

१ सेनायाम्।

२ वीरे विश्वः क्तिन्।

३ गतौ(

१ रथः

२ गजः

३ अश्वाः

५ सेनाः) एतत् संख्यान्विते

४ सेनाभेदे च स्त्री।
“एको रथो गजश्चैको नराः पञ्चपदातयः। त्रयश्च तुरशास्तज्ज्ञैः पत्तिरित्यभिधीयते” भा॰ आ॰

१ अ॰।

५ पञ्चपञ्चाशदात्मकनरसैन्ये
“नराणांपञ्चपञ्चाशदेषा पत्तिर्विधीयते” भा॰ उ॰

१५

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्ति¦ m. (-त्तिः)
1. A foot soldier.
2. A hero. f. (त्ति)
1. Going, moving, walking.
2. A company, a platoon, consisting of one chariot, one elephant, three horse, and five foot. E. पद् to go, नि Una4di aff. or तिन् aff. for the feminine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तिः [pattiḥ], [पद्-तिन्]

A footman, a foot-soldier; पत्तिः पदातिम् (अभ्यपतत्) R.7.37; Ve.1.27.

A pedestrian.

A hero. -f.

The smallest division of an army, consisting of one chariot, one elephant, three horsemen and five foot-soldiers; एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ Mb.1.2. 19.

Going, walking. -Comp. -अध्यक्षः the superintendent of infantry; Kau. A.1.1.1. -कायः infantry.-गणकः an officer whose business it is to muster the infantry. -संहतिः f. a body of infantry, infantry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्ति f. (fr. 2. पद्)going , moving , walking L.

पत्ति m. (prob. fr. 3. पद्)a pedestrian , footman , foot-soldier , infantry VS. etc. ( mc. also ती, R [B.])

पत्ति m. a hero L.

पत्ति m. ( pl. )N. of a people MBh. ( v.l. पशु)

पत्ति f. the smallest division of an army (1 chariot , 1 elephant , 3 horsemen and 5 foot-soldiers ; according to others = 55 foot-soldiers) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PATTI : A division of the army. (See under Akṣauhiṇī).


_______________________________
*1st word in right half of page 584 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Patti is used in the Atharvaveda (vii. 62, 1) to designate the ‘foot soldier’ in war as opposed to the Rathin, ‘charioteer,’ the latter defeating (ji) the former. One of the epithets of Rudra in the Śatarudriya liturgy of the Vājasaneyi Saṃhitā (xvi. 19) is ‘lord of footmen’ (pattīnāṃ pati).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पत्ति&oldid=473840" इत्यस्माद् प्रतिप्राप्तम्