रथिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथी, [न्] पुं, (रथोऽस्यास्तीति । रथ् + इनिः ।) रथस्वामी राजादिः । तत्पर्य्यायः । रथिकः २ रथिनः ३ । इत्यमरः । १ । ८ । ७६ ॥ रथा- रोही ४ रधी ५ रथिरः ६ । इति हेमचन्द्रः ॥ रथस्वामी ७ साराक्षः ८ । इति शब्दरत्ना- वली ॥ स्यन्दनारोहः ९ । इति जटाधरः ॥ (यथा, रघुः । ७ । ३७ । “पत्तिः पदातिं रथिनं रथेश- स्तुरङ्गसादी तुरगाधिरूढम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथिन् पुं।

रथारूढयोद्धा

समानार्थक:रथिन्,स्यन्दनारोह

2।8।60।2।1

सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः। रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः॥

स्वामी : राजा

वृत्ति : युद्धम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

रथिन् पुं।

रथस्वामिः

समानार्थक:रथिर,रथिक,रथिन्

2।8।76।1।5

स्वादुरस्वानुरसिलो रथिरो रथिको रथी। कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम्.।

सेवक : रथः

वृत्ति : रथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथिन्¦ m. (-थी)
1. A warrior who fights in a car.
2. The owner of or rider in a car. E. रथ, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथिन् [rathin], a. [रथ-इनि]

Riding or driving in a carriage.

Possessing or owning a carriage. -m.

An owner of a carriage.

A warrior who fights from a chariot; आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ Kaṭha Up.1.3.3; R.7.37.

A man of क्षत्रिय caste.

A driver. -नी A number of carriages or chariots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथिन् mfn. possessing or going in a chariot or carriage , fighting in a war--cchariot (superl. थि-तम) RV. etc.

रथिन् mfn. consisting of -cchariot MBh.

रथिन् mfn. carried in -cchariot (as goods) RV.

रथिन् mfn. accustomed to -cchariot (as horses) ib.

रथिन् m. an owner of a carriage or -cchariot , charioteer , warrior who fights from a -cchariot RV. etc.

रथिन् m. a क्षत्रियMBh.

रथिन् m. a driver HParis3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathin and Rathī in the Rigveda[१] and later[२] denote ‘one who goes in a chariot,’ an expression which includes both the driver and the warrior who accompanied him.

  1. Rathin, i. 122, 8;
    v. 83, 3;
    vi. 47, 31;
    viii. 4, 9;
    x. 40, 5;
    51, 6;
    Rathī, i. 25, 3;
    ii. 39, 2;
    iii. 3, 6;
    v. 87, 8;
    vii. 39, 1, etc.
  2. Rathin, Av. iv. 34, 4;
    vii. 62, 1;
    73, 1;
    xi. 10, 24;
    Taittirīya Saṃhitā, v. 2, 2, 3;
    Vājasaneyi Saṃhitā, xvi. 26;
    Śatapatha Brāhmaṇa, viii. 7, 3, 7, etc.;
    Rathī, Taittirīya Saṃhitā, iv. 7, 15, 3.

    Cf. Zimmer, Altindisches Leben, 296.
"https://sa.wiktionary.org/w/index.php?title=रथिन्&oldid=474381" इत्यस्माद् प्रतिप्राप्तम्