पदाति

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  1. भटः
  2. वटिक

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-pawnpeon,footman मलयाळम्- ശിപായി, ഭടൻ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदातिः, पुं, (पादाभ्यामतति गच्छतीति “पादे च ।” उणां ४ । १३१ । इति पाद् + अति + इण् । “पादस्य पदाज्यातिगोपहतेषु ।” ६ । ३ । ५२ । इति पदादेशः ।) पदातिकः । पेयादा इति भाषा । तत्पर्य्यायः । पत्तिः २ पतगः ३ पादा- तिकः ४ पदाजिः ५ पद्गः ६ पदिकः ७ । इत्य- मरः । २ । ८ । ६६ ॥ पदातिकः ८ पादात् ९ पादाविकः १० पदात् ११ पायिकः १२ शव- रालिः १३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३९ । ३१ । “गजानश्वान् रथांश्चैव पातयामास पाण्डवः । पदातींश्च रथांश्चैव न्यवधीदर्ज्जनाग्रजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदाति पुं।

पदातिः

समानार्थक:पदाति,पत्ति,पदग,पादातिक,पदाजि,पद्ग,पदिक

2।8।66।2।1

त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे। पदातिपत्तिपदगपादातिकपदाजयः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदाति¦ पु॰ पादेन अतति गच्छति उपपदि अत--इण् पदा-देशः। पादेन ग तरि (पेयादा) अमरः। स्वार्थे क। पदातिक तत्रार्थे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदाति¦ m. (-तिः) A footman or foot soldier. E. पद foot, अत् to go, इन् Una4di aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदाति/ पदा etc. See. sv.

पदाति mfn. (fr. पद+ आति? Pa1n2. 6-3 , 52 )going or being on foot

पदाति m. a pedestrian , footman , foot-soldier MBh. R. etc.

पदाति m. a peon (in chess) Pan5cad.

पदाति m. N. of a son of जनम्-एजयMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PADĀTI : One of the eight sons of Janamejaya, a King of Kuruvaṁśa. The others are Dhṛtarāṣṭra, Pāṇḍu, Bālhīka, Niṣadha, Jāmbūnada, Kuṇḍodara and Vasāti. (The Pāṇḍu and Dhṛtarāṣṭra mentioned here are not the fathers of Kauravapāṇḍavas.).


_______________________________
*4th word in right half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पदाति&oldid=506793" इत्यस्माद् प्रतिप्राप्तम्