पलाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलावः [palāvḥ], A fish-hook; Vās.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाव m. chaff , husks AV.

पलाव m. a fish-hook , Va1sav.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palāva is found in the Atharvaveda[१] and the Jaiminīya Upaniṣad Brāhmaṇa[२] in the sense of ‘chaff.’

  1. xii. 3, 19, where some manuscripts read palāvā.
  2. i. 54, 1
"https://sa.wiktionary.org/w/index.php?title=पलाव&oldid=473866" इत्यस्माद् प्रतिप्राप्तम्