पाटव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटवम्, क्ली, (पटोर्भावः कर्म्म वा । पटु + “इग- न्ताञ्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इत्यण् ।) षटुता । यथा । “पाटवं संस्कृतोक्तिषु ।” इति हितोपदेशः ॥ (दार्ढ्यम् । यथा, पञ्चतन्त्रे । ४ । ६४ । “विक्षिप्यते कदाचित् धीः कर्म्मणा भोग- दायिना । पुनः समाहिता सा स्यात् तदैवाभ्यासपाट- वात् ॥”) आरोग्यम् । इति राजनिर्घण्टः ॥ (पटो- श्छात्राः पाटवाः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव¦ न॰ पटोर्भावः पृथ्वा॰ इमनिचोऽभावपक्षे अण्।

१ दक्षत्वे

२ आरोग्ये च राजनि॰। पटोश्छात्राः अण्। पाटवाःतच्छात्रे ब॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव¦ mfn. (-वः-वी-वं) Clever, sharp, dexterous. n. (-वं)
1. Cleverness, talent.
2. Health.
3. Eloquence. E. पटु clever, &c. aff. अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटवम् [pāṭavam], [पटोर्भावः अण्]

Sharpness, acuteness.

Cleverness, skill, dexterity, proficiency; पाटवं संस्कृतोक्तिषु H.1; ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः Ki.9.54.

Energy.

Quickness, rashness.

Health.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटव m. (fr. पटु)a son or descendant or pupil of पटुS3Br. Pravar. (See. Pa1n2. 4-2 , 119 Sch. )

पाटव mfn. clever , sharp , dexterous W.

पाटव n. sharpness , intensity Sus3r. Tattvas.

पाटव n. skill , cleverness in( loc. ) Ka1v. Ra1jat. Hit.

पाटव n. quickness , precipitation in( comp. ) Katha1s.

पाटव n. health L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāṭava, ‘descendant of Paṭu,’ is a patronymic of Cākra in the Śatapatha Brāhmaṇa (xii. 8, 1, 17; 9, 3, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पाटव&oldid=473885" इत्यस्माद् प्रतिप्राप्तम्