पाठशाल

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

पाठशाला
  • पाठशालः, विद्यालयः, विद्यागारं, अध्ययनस्थानं, अवसथ, अवसथ्य।

नाम[सम्पाद्यताम्]

  • पाठशाल नाम बालशिष्यः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • तुमकूरु ग्रामे सिद्धगंगा आश्रमं अस्ति। अत्र वेदपाठशाला अस्ति।
  • संस्कृतपाठशाला, सङ्गीतपाठशाला, नाट्यपाठशाला इत्यादि।
"https://sa.wiktionary.org/w/index.php?title=पाठशाल&oldid=507636" इत्यस्माद् प्रतिप्राप्तम्